Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 86
________________ आगमो द्धारककृतिसन्दोहे ॥ ७८ ॥ हृतौ । तस्याः प्रसङ्गसम्प्राप्ति - रन्यथा ध्यान्ध्यजृम्भितम् ।। २२ ।। हारिभद्रं वचः स्वस्ति-करमावश्यके स्फुटं । पूर्वपापेन सहितं सर्व पूजा दहेदधम् ||२३|| अर्थदण्डेऽपि नाडतो, द्वितीये चिवान् जिन: । जिनपूजाभवां हिंसां, यथा नागादिपूजने ॥ २४ ॥ अष्टकेऽपि स्वरूपेण, साङ्कीर्ण्य पुष्पपूजने । न्यगादि हरिभद्रेणानूदितं च जिनेश्वरैः ||२५|| स्वल्पस्याप्येनसस्तत्र, चेद्भवेत् सम्भवस्तदा । तन्मुनीन्द्रैर्न कार्य स्यान्नानुमोद्यं च कर्हिचित् ॥२६॥ उदाहृतं च यत्पूज्यैरल्पाचे बहुनिर्जरे । कार्येऽर्हत्पूजनं तत्र स, मृषाऽदत्तादिहेतुता ||२७|| अत एवोदिता तत्र, जिनेन्द्रपक्षपातिता । अर्हद्भक्त्या कृतौ त्वस्य, विषयो नात्र युज्यते ||२८|| अशुद्धैरन्नपानाद्यैग्लानोपचरणे यथा । तथात्र ज्ञापितो किं स्यात्, शुद्धैरिव नयार्चने ॥ २९ ॥ साधूनामर्हतां भक्तेः, शंसायां यः शुभोदयः । सोऽपि पापविनाभूतौ पूजायां नान्यथा क्वचित् ||३०|| न ह्याधाकर्मणो दान- मल्पपापं मुनिः क्वचित् । प्रशंसेदनुमन्येच्च, सुबहुनिर्जरान्वितम् ॥३१॥ तदेवं जिनपूजायां द्रव्यतोऽपि न पाप्मनः । बन्धस्ततः सदा श्राद्धास्तां कुर्वन्तु यथागमम् ||३२|| सदा पूजा भव्यैर्जिनगुणगणालीढहृदयैः, शिवाप्त्यै स्वान्येषां सततगाद्यर्थमनिशम् । विधेया चेत्सिद्धौ परमसुखमय्यां यदि मनो, जिनोक्तं संस्मृत्योदितमिदमनन्तार्थकलितम् ||३३|| इतिप्रतिमापूजाद्वात्रिंशिका | प्रतिमापूजा (३१) अर्चा जिनेश्वरार्चानां कथं सम्यक्त्ववर्धिनी ? | यतोऽध्यक्षं समीक्ष्यन्ते, बहुव्यो जीवविराधनाः ॥ १ ॥ न राज्यदेशग्रामेश-त्वेनार्हत्पूजनं मतं । त्यक्ताष्टादशदोषत्वं हेतुरव्ययदेशनम् ||२|| ततस्त्यागस्य सन्मानो· हृदर्चानां समर्चने । अप्यष्टभिः प्रातिहार्यैरानर्चुरमरा अपि || ३ || च्यवनादिषु सत्कल्याणकेषु सुरराजयः । प्रतिमा पूजा ॥ ७८ ॥

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104