Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 85
________________ आगमो. ID मिथ्यात्वं जिनार्चने । न चोय स्थापनायां न, गुणास्तत्तत्र किं न तत् १॥ ४॥ यथा नाम्नि गुणाभावे, DI नमोऽर्हद्भ्य इतीरणे । गुणाभावगताः नम्यास्तथात्र करणौ न किम् १ ॥५॥ किश्चान्ययूथिका नां, त्यागोऽ- I प्रतिमापूजा द्वारककृति- र्चायाः कृतो न वा ? । कृतश्चेत् किं न तद्देव-बुद्धथा स्यान्न तदन्यथा ॥६॥ शास्त्रेषु बहुषु प्रोक्ताः, सप्रभावा हि द्वात्रिशिका सन्दोहे मूर्तयः । अन्ययूथिकदेवानां, सत्यं तच्चेन किं गुणः ? ॥७॥ सम्यक्त्वे त्याज्यता सूत्रे, चैत्यानां परतीथिकैः । । स्वीकृतानां जिनानां तन , न बिम्बे जिनधीवृथा ॥८॥ श्रीऔपपातिके सूत्रे, तदतिदेशयुतेषु च । सर्वत्र वर्णने ॥७ ॥ पुर्या, बाहुल्यं चैत्यगोचरम् ॥९॥ अत एव गता यस्मा-च्चारणाश्चैत्यवन्दकाः । तत्रैत्य वन्दनं कुर्युश्चैत्या- | नामिति गीयते ॥१०॥ उत्सर्गे साधवस्तासां, मूर्तीनां वन्दनादिगं । फलमाप्तुं पठन्ति स्राक्, सूत्रमावश्यकोदितम् ॥११॥ अव्रतं च न तद्धतुः, कषायोदयजं हि तत् । अन्यथा मुनयः किं स्वगुरोरभिमुखं ययुः ॥१२॥ कथं महधिकाः सर्व-सामग्र्या जिनवन्दकाः। निर्ययुः ? किश्च वर्षासु, व्याख्यानश्रुतिरिष्यते ॥ १३ ॥ तदारम्भात्प्रमादाङ्गा-दनिवृत्तिर्भवेत्तकत् । न चात्र तत्कथं बन्धो-हसां सम्यग्विचिन्त्यताम् ॥१४॥ कपायाश्च न पूजाया, हेतवो येन बन्धनं । पापानामत्र सम्भाव्यं, योगेभ्यस्त्वल्पकालगः॥ १५ ॥ यथा साधुर्नदी क्राम्यन् , प्रमादाद्वन्धभाजनं । तथात्र तेन देवानां, पूजयान्त्यिमर्हति ॥१६॥ न चोद्यं सर्वथा पापा - भावे किं मुनयो नहि । आद्रियन्तेऽहतां द्रव्य - पूजायां मोक्षकाशिणः ? ॥ १७ ॥ तत्र तेषामनाचारो, नैव पापनिबन्धनः । अन्यथा कि नदीः काम्येत् , सर्वपापनिवारकः ॥१८॥ किन्तु हेतुरुपा देयो, यावत्साध्यं न सिद्धिभाग । साध्यसिद्धौ न मूोपि, साधनं प्रति सोद्यमः ॥ १९ ॥ भावस्तवो हि .. .IN साधूनां, सिद्धो दीक्षादिनाद् ध्रुवं । नैषां ततस्तद्धेतोहि, द्रव्यस्तवस्य सेवनम् ॥२०॥ अत एवोदिता हेम-सूरि- ISI | भिर्योगवाङ्मये । निरवद्याऽर्चना श्रादै-hया सामायिकादृतौ ॥२१॥ न सपापाईतां पूजा ततः सामायिका ॥७७॥

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104