Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो.
खारककृतिसन्दोहे
CG
७६॥
समुद्भवः । चेन सिद्धान्तबाधा स्यात् , तेषां तस्यापि लिङ्गता ॥३९॥ शास्त्रोत्तीर्णी क्रियां कुर्वन् , स्वयं शास्त्राश्रितां पुनः । निन्दन् कदाग्रहास्तो, मिथ्यात्वी निश्चयान किं ? ॥४०॥ व्रतार्थी श्रावको धर्म, श्रयन् लिङ्गै- प्रतिमापूजा भैवेद्युतः । शुश्रूषादिभिरभ्यच्यरित्येषां लिङ्गताऽनघा ॥ ॥४१॥ श्रुतधर्म श्रयन् श्राद्धश्चेन्न वैतृष्ण्यभाग्भवेत् । द्वात्रिंशिका भवेन्मुग्धो वृषेऽनिच्छः, क्रुद्धश्चासौ न शुद्धदृक् ॥४२॥ ततः सिद्धमिदं हन्त, श्रोतारं शास्त्रवर्मनः । समाश्रित्य वितृष्णत्व-मुखं लिङ्गं यथोदितम् ॥४३॥ ये च दानादिधर्मेषु, प्रवर्त्तन्ते नरोत्तमाः। तेषामौदार्यदाक्षिण्य-मुखं लिङ्ग सुदृग्भवम् ॥४४॥ एवं लिङ्गानि पश्चापि, सम्यक्त्वगमकानीति । न लेशतो विरोधोऽस्ति, स्याद्वादनयमिच्छताम् ॥४५॥ कश्चिदेकपकारं तु, निश्राय निश्चयं घदन । निराक्रियेत विद्वद्भिर्नेकान्तो यत् श्रुतानुगः । ॥४६॥ व्यवहार्याणि लिङ्गानि, नैकान्ताद् वीतरागता । सर्वज्ञतायाश्चिद्रं यन् , नाध्यक्षोहथा तु लिङ्गतः ॥४७॥ वीतरागत्वसाधुत्व-श्राद्धत्वानां च कानि वै । सज्वलनप्रत्याख्याना-ऽप्रत्याख्यानशमान् विना ॥४८॥ लिङ्गानि A व्यवहारेण, यतोऽयाख्यातमुख्यकाः । गुणाः प्रादुर्भवेयुस्तंदवापीदं निभाल्यताम् ॥४९॥ शिवार्थी निश्शेषो । यतिगृहिगणः सन्मतरुचिः, प्रयत्नं कुर्वाणो निजहितकृते सदृशि सदा। यतेतात्मार्थी सन् जिनपगदितं ।। लक्षणचयं, शमाद्यं बुद्ध्वा यत् शिवपदकरी सैव सुधियाम् ॥५०॥ इतिशमनिर्णयः॥
प्रतिमापूजाहात्रिंशिका (३०) नत्वा नमेन्द्रराजालिं, जिनं सत्तत्त्वदेशकं । तत्पूषायामघोन्मादं, चिकित्सामि यथागमम् ॥१॥ श्रीमजिनेन्द्रमूर्तीना-मर्चने यो वदेदघ । प्रष्टव्यः स पुमानेवं, कथं बन्धोज पाप्मनः ? ॥२॥ मिथ्यात्वम- I ॥६॥ व्रतं योगाः, कषायाश्च यताऽहसः । बन्धस्य हेतवस्तत्र, किमर्चायां विभोरिह ? ॥३॥ जिनेन्द्र देवताबुद्धेन
23.35

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104