Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
॥७४॥
त्रेण विहीनानां, महोदयमुख नहि । न च तज्ज्ञानहीनानां. ज्ञानं सम्यग्दृशां ननु ॥२॥ सम्यग्दृक् च शुभो I
जीव-परिणामस्तु तत्त्वतः। स च मिथ्यात्वकर्माणु-शमनादेः शमादिभिद् ॥३॥ ज्ञायते स्वान्यगोऽप्येष, लिङ्गै- शमनिर्णयः भागमो
रुपशमादिभिः। तेषामुत्पत्तिराप्तेनो-दिता पश्चानुपूर्वीतः ॥ ४ ॥ न्यासस्तेषां यथामुख्य-मित्यूचे हरिभद्रराट् । । द्वारककृति- विशिकायां, यतो नवा-नुकम्पायुग हि नास्तिकः ॥५॥ जीवं भवान्तरं पापं, दुःखं च मनुते यदा। तदाऽऽ. सन्दोहे र्तेष्वनुकम्पेत. नास्तिकस्तु ततो बहिः ॥६॥ युक्तोऽनुकम्पया सत्त्वो, बिभेति दुःखसञ्चयात् । भवं च तन्मयं
ज्ञात्वा, निर्विन्देन्न कथं भवात ? ॥७॥ निर्विष्णश्च भवाज जन्तु-रपवर्ग विमार्गयेत् । परा संविग्नता चैवं, तदर्थी |H DI श्रयते शमम ॥८॥ चिन्तयित्वेदमाप्तोतं. धार्य हृदयगं सदा येन मिथ्योक्तिगरलं. न जात दःखदं भवेत I
॥९॥ अत्र केचिदनन्तानु-बन्धिनां शमनं शमं । लिङ्गमाद्यं जगुर्यस्मान्नाभित्त्वेमान् यतः सुदृक् ॥१०॥ विरुझुकारणाभावो, हिनात्येव विरोधिनं । जन्मव्याध्यादिरहितं, यथा सिद्धे सुखव्रजम् ॥ ११॥ अत्रान्ये प्रवदन्त्येवं, चतुर्विंशतिसद्युतः। शमं पुमाननन्तानु-बन्धिनां कुरुते न किम् ? ॥१२॥ किश्च सास्वादनो जन्तु-रायो दयवान्न हि ? । अन्वयव्यतिरेकाभ्यां, न तत् तद् गमकं भवेत् ॥ १३ ॥ किश्च चारित्रमोहस्य, भिदोऽनन्तानुबन्धिनः । तन्न तद्गमकं तेषां, शमनं जातु सम्भवेत् ॥ १४ ॥ लिङ्गं स्याद् व्यवहारार्थ, शमश्च न तथा भवेत् । अनन्तानां तथासौ चेत् , किं नान्येषां परेषु सः ॥१५॥ न चान्येभ्यो विशेषत्व-मनन्तानां समक्षतः। पक्षादिस्थितिमत्वं हि, न लिङ्गं स्थूरनीतितः ॥१६॥ अन्यथाऽविरताः श्राद्धाः, तिर्यग्नरभवायुषोः। भवेयुर्बन्धकास्तस्मा-द्वेतुर्नास्य शमा भवेत् ॥ १७॥ सम्यक्त्वस्याग्रहाभावो, लिङ्ग स च श्रुतोदितं । स्पष्टमाचरतां तस्य, ॥ ७४॥ . विरुद्ध सर्वयोज्झताम् ॥१८॥ अत्र मेधाविनः केचित , कृतशास्त्रपरिश्रमाः । जगुर्य आग्रहाभावः स कथं सदृशां भवेत् ॥१९॥ कथं च किंकृतो वा स्या-दाग्रहाऽसत्यवस्तुनि। मिथ्यात्वाचेत् न किं स्यात्स, सर्वेष्वेकेन्द्रिया

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104