Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आनमो
द्वारककृति
सन्दोहे
॥ ६८ ॥
आप्तैस्तद्वदन्येपि भवाश्रिताः || २५ || युग्मम् || श्रीगौतमगणेशोऽग्रे, जिनस्यागाद् बुभुत्सया । जाते चाभिग बुद्ध:, मात्राजीच्च क्षणान पुनः ||२६|| परेऽपि तादृशा जीवा. रुचि ये दधुरार्हतीं । अभिगम्य परं नवं तेऽपि च स्युस्तथाविधाः ||२७|| आचार्येण नवाः श्राद्धाः, सुबुद्ध्याद्याः कृताः पुरा । सुहस्तिना समाख्याय, विस्तराजिनशासनम् ||२८|| परे तथाविधा ये स्युः, श्राद्धाद्यास्तेऽत्र सम्पताः । विस्ताररुचयो येन, बुद्धाः श्रुत्वा बहुश्रुतम् ॥२९॥ श्राद्धः पतिः सुभद्राया, यथाऽऽचर्य व्रतोच्चयं । क्रियया प्रतिबुद्धः सन् प्राप्तः सदृष्टिमुतमाम् ||३०|| शान्ति विवेकस हितां, संवरं च यथाऽबुधत् । चिलातिः स्वातिदत्तश्च, सूक्ष्मादिश्रवणात् पुनः ॥ ३१ ॥ एक इत्यादिवाक्यानां, विप्रो बुद्धस्तु सोमिल: । श्रुतेस्तद्वत्परे जीवाः भवेयुः सूक्ष्मरुचयः ॥ ३२ ॥ गोविन्दवाचकाद्या ये. पराजित्य व्रतं ललुः । पश्चादधीत्य षट्काय - धर्मदर्शकमागमम् ||३३|| आर्हन्तं सत्यश्रित्य ततः सम्यग्दृशोऽभवन् । तादृशा धर्मरुचयो, जीवा अत्र समीरिताः ||३४|| यथा काचादिसंसर्गात्, प्रकाशस्य भिदा भवेत् । दृष्टृणां ज्योतिषो नैव, स्थानाचा गुणे भिवा ॥ ३५ ॥ एते भेदा निसर्गाद्या, दशोक्ता रुचिभेदतः । प्रतिबन्धविनाशस्य वैचित्र्यं नात्र लेशतः ॥ ३६ ॥ प्रतिबन्धविनाशस्य, वैचित्र्यात् त्रिविधं मतं । क्षायिकादिविभेदं तु सम्यक्त्वं श्रुतसागरे ॥। ३७ ।। मता भेदा, विशेषावश्यके श्रुते । अनुष्ठातृभिदैते स्युः, न परं तदभेदतः ॥ ३८ ॥ निश्वयव्यवहाराभ्यां द्रव्यतो भावतोपि च । ये भेदास्ते ज्ञेयकर्तृ-वैशिष्टयमेक्ष्य सम्मताः ||३९|| इति सम्यक्त्व भेद विचारः ॥ सम्यक्त्वभेदाः (२६)
अभिनम्य जिनेशाङ्घ्रि, भवान्धों पोतवद्धितम् । सम्यक्त्वे निर्णयं वक्ष्ये, मेदेषु स्वान्यबुद्धये ॥ १॥
I
सम्यक्रव
भेदाः
॥ ६८ ॥

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104