Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 77
________________ Di यस्मिन् लब्धे भवोऽपार्ध-पुद्गलावर्त्ततोऽधिकः । नियतं न भवेत्तस्मै, को न श्लाघेत धीधनः? ॥२॥ अनन्तशोऽधि• आगमीDil जग्मेऽयं, जीवश्चारित्रपालनम् ,। ज्ञानं च दशपूर्वान्तं, न च ती! भवार्णवात् ॥ ३ ॥ व्यवहारगतान् जीवाना सम्यक्त्व. द्वारककृति श्रित्योक्तो जिनागमे । अवेयकेधूपपातो, न तज्ज्ञानव्रते विना ॥ ४॥ निरुद्धा दुर्गतिर्दत्तं, ताभ्यां पौगलिकं H । . भेदाः सन्दोहे सुखम् । यद्यपीह परं लब्धं, नर्ते सम्यक्त्वमव्ययम् ॥५॥ व्रतं ज्ञानं च किं नैषां, मा ब्रवीर्मोक्षसाधकम् ? । मोक्ष-4 बीजं तु सम्यक्त्वं, न वृक्षो बीजमन्तरा ॥६॥ आसन्नं ग्रन्थिदेशस्यानन्तकृत्वः समागताः। भवसिद्धिकजीवा न, परं सम्यक्त्वमाश्रिताः ॥७॥ पुरोऽभ्यर्णे समायातो-ऽनन्तशोपि नरो ध्रुवम् । लभते न नराधीशा-स्थानसंसत्सुखं पुनः ॥ ८॥ तस्याभृत्कर्मणो हासो, ग्रन्थिकस्येमधूलिवत् । ततोऽव्याघक्षयप्राप्यं, नापत् सम्यक्त्वसनिधिम् ॥ ९॥ अनूनोच्छलितात्मीय-वीर्यो ग्रन्थिविभेदनं । कृत्वा कश्चित् लभेतेदं. सम्यक्त्वं मोक्षसौख्यदम् ॥१०॥ कोऽसौ ग्रन्थिः ? कथं चायं, भिन्नो ज्ञायेत पण्डितः ? । बहौ स्थितौ प्रहीणायां, किं सम्यक्त्वादेः प्रयोजनम् ? ॥११॥ ग्रन्थिः संयोजनान्त्यांश-स्तद्भेदो दुष्करः पुनः। सुख पौगलिकं काङ्खन्नेत यावत्समीयिवान् ॥ १२॥ न धर्म नाप्यधर्म स, विविक्ते मुग्धबुद्धिकः । पाषाणघोलयुक्त्या तु, बबध्नन्नयं जरन् ॥१३॥ आयातोत्र परं नाग्रे, याति पौगलिके सुखे । दुःखबुद्धिं सौख्यबुद्धि-मनाधाय महोदये ॥१४॥ आत्मपुद्गलयोर्भेदं, यथावदधिगम्य यः । करोति लीनमात्मानं, सगात्मोद्भवे सुखे ॥१५॥ एवं च पुद्गला शंसा-रहितोऽव्ययमीप्सुकः । ज्ञायते भिन्नग्रन्थिर्ना सच्छास्त्रं दृशमाश्रितैः ॥१६॥ लब्धे सम्यक्त्व एतस्मिन् , | मन्यते नार्थकृत्पदम् । विहाय शासनं तेन, दीक्षयत्यात्मसंश्रितान् ॥ १७ ॥ यथाभ्रपटले क्षीणे, तेजोऽर्कस्य V प्रसर्पति । काँधे क्षपिते तद्वदर्शनादि त्रयं स्वतः ॥ १८ ॥ यथा तापोऽम्बुसंशोष, विदधाति तथा त्रयम् । | अग्रतः शोषयेत्कर्म-स्थिति तस्माद् गुगावलिः ॥ १९ ॥ दर्शनस्येत्थमाप्तस्य, सप्तपष्टिमिता मताः। भेदा वृक्ष ॥ ६९॥

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104