Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो
सामान्येन नव प्राक्ता, दृष्टान्ताः सद्गुद्गमे । परं तेषु विशेषोऽयं, कथ्यमानस्तु युज्यते ॥५॥ सामा- 1 न्येन हि जीवानां, चतुर्धाघक्षितौ स्थितिः। पल्यदृष्टान्त निर्धार्या, सतां धर्मोद्यमस्ततः ॥६॥
सम्यक्त्वद्वारककृति
भावनियति, तथाभव्यत्वसाधितं । बलं जीवे क्वचियेनातिक्रमो नित्यसंस्थिते. ॥ ७॥ किश्च प्राचुर्य 'ज्ञातानि सन्दोहे
माश्रित्य, दृष्टान्तः पल्य उच्यते । अन्यथा नो गुणावाप्तिः, कर्माणूनां च शून्यता ॥८॥ तच्चतो बहु॥७१॥ बन्धित्वं सज्ञिपञ्चाक्षजन्मिनां । मिथ्यादृशां ततो हेयं, मिथ्यात्वं सर्वथा बुधैः ॥९॥ द्वितीयेत्र निगोदानां,
दृष्टान्ते गिरितुल्यता । सरित्तुल्यो जगद्भावोऽश्मानः सदृग्युजोऽङ्गिनः ॥१०॥ क्रियाऽत्र घर्षणं साऽणुबन्धबहुनाशसजिता । सग्योग्यत्वमाकारो, न सम्यक्त्वं क्रियां विना ॥११॥ ततोऽत्र योग्यतावाप्त्यै, या सामग्री प्रसादिका । आप्यते सोपमेया स्याद्यांवत्करणमादिमम् ॥१२॥ ज्ञानायाङ्गिप्रवृत्तीनां, कीटिकाज्ञातमुत्तमं । परं तदाद्यकरणे, परे द्वे सत्पयत्नजे ॥१३॥ अभिप्रायात् क्रिया तस्याः, फलंन सा फलाथिनी । अत्राङ्गिनां तपो बाल्याङ्कितं चित्रं प्रजायते ॥१४॥ सहेतैतादृशं कष्ट, मिथ्याक् तप आदि । | येन सम्यग्दृशोऽनेके, मुक्तिमापुः सकामकाः ॥ १५॥ यथा पुरुषज्ञातेऽत्र, यत्नेऽपि चौरसङ्गमः । तथाङ्गिषु प्रवृत्तेषु, रागादीनां समुद्भवः ॥ १६ ॥ अनेके तेन सदृष्टिमप्राप्यागुः परां स्थिति । परिपक्वस्थितिभव्योऽत्र कुर्यात् करणत्रयीम् ॥१७॥ सम्यक्त्वमीप्सवोऽनेके, जीवा मिथ्यात्वमोहिताः । स्वयमेव गता मोहे, परमां तु पुनः स्थितिम् ॥ १८ ॥ यथा ज्वरस्तनौ तापं, समग्रे कुरुते द्रुतं । तथानन्तानुबन्धित्वात् , कषाया अपि जन्मिनाम ॥१९॥ केपाश्चिदेव जन्तूनां, निसर्गायां तु सदृशि। स्वयं नश्यति तापः
स, परेषां गुरुवाक्यतः ॥२० ॥ परोपकारिणो वैद्याश्चिकित्सन्ते ज्वरार्दितान् । तथाऽत्र साधवो जीवान् , KI नयंते सत्पथेऽपरान् ॥२१॥ कोद्रवाणां यथारूपं, त्रिधा तद्वदिहाङ्गिनां । प्राप्तेऽन्तरे त्रिविधं च, मिथ्यात्वं
INI
॥७
॥

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104