Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 75
________________ आगमो. सम्यक्त्व द्वारककृतिसन्दोहे ॥६७।। अतो निबन्ध इत्युक्तं, तत्वार्थ विषयोदितौ ॥६॥ तथेदमपि जीवानां, जायमानं विनाशतः । सम्यक्त्वरोध- । कानां तु, रूचिरित्यभिधां धरेत् ।। ७॥ अत एव हि सूत्रेषु, सम्यक्त्वानां विभेदने । दशधा रुचिशब्देन भेदाः |भेदविचारः शिष्टा दशापि च ॥ ८॥ ये जिनेनाभिधीयन्ते, भावा जीवादयो नव । यथा तथैव ते सम्यग्दृशोऽमन्यन्त नान्यथा ॥९॥ आद्या रुचिनिसर्गाख्या, सा द्विधा यद् भवोदधौ । मरुदेव्यादिवत्केचिदन्तकृत्त्वं गता इह ॥१०॥ केचिद्वल्कलचीर्यादिश्राद्धबालादिसन्निभाः। पूर्व प्राप्त्वापि सम्यक्त्वं, नवं प्रापुर्विना कथाम् ॥ ११॥ दीपादर्शादयो यर्था, यथा नान्यानपेक्षते । स्वरूपेर्थान् परं सत्त्वे, द्योतनादि व्यधुः पुनः॥१२॥ निसर्गोऽयं तथा जीव-गुणो तो यदि सङ्गताः । जीवादयस्तदा तेषां, रुचिरत्र शुभा भवेत् ॥ १३ ॥ पर्याप्तिरागकायादिहीने यद्दर्शनं भवेत् । रूपं तज्जीवगं नित्यं, परत्र रुचिरीयते ॥१४॥ सरागाणां यथा धर्मः, श्रोतृणां श्रुतसंश्रितः । न धर्मः श्रुतबाधायां, तेषां तत्ते श्रुतं श्रिताः ।।१५।। असङ्गं यदनुष्ठानं, चारित्रं यदरागजं । न तत्राज्ञानिबन्धोऽस्ति, पश्यतां नास्ति देशकः ॥१६॥ उपदेशरुचिमुर याः, शेषा भेदा नवात्र ये। ते सर्वे नियमात् तचन्दे श्रद्धां दधुर्बुवम् ॥ १७॥ श्रीपुण्डरीकगण्याद्या, जिनोक्तेषु रुचिं दधु । जीवादिषु तथाभूता, उपदेशरुचौ मताः ॥१८॥ श्रीश्रेणिकमुखाः श्राद्धा. वचः श्रुत्वाऽऽर्हतं पुनः । अविचार्यैव मन्यन्त, आज्ञायां ते रुचिं व्यधुः ॥१९॥ दाहायाभय आदिष्टो, येनाशक्य शीलव्ययं । चेल्लनीया वचो मत्वाऽऽहतं तं यन्यवारयत् ॥२०॥ अधीयानाः श्रतान्येके, सदृशं त्वनुलेभिरे। अतः शस्त्रपरिज्ञायामुत्क्रमः कायगो मतः ॥२१॥ स्पृष्टं श्रुतं मतं सर्वैर्न च सर्वेऽपि सदृशः। मिथ्यादृशां ततो दत्ते, व्रतं मार्गप्रवेशकृत् ।।२२।। अतः कन्याविवाहस्यातिचारोऽणुव्रते मतः। परःसहस्रसाधूनां, सूत्रात् सम्यक्त्वसम्भवः ॥ २३ ॥ उत्पत्तिव्ययनित्यात्म-पदत्रयमुदाहृतं । IM सर्वज्ञेन समाकर्ष्याशेषं विरचितं श्रुतम् ॥२४॥ गणधारिभिः समग्रै-स्तत्ते सर्वे न कि मताः । वीजरुचय । RREARS ६७

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104