Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
ढान्, कटे न कापण आदरो विदः ॥९॥ आस्थाय माध्यस्थ्यमुशन् समायां, चिन्तामणि भागमो. काचसमानभावं । विद्वानपि प्रेक्ष्यत आदरेण, किं भाववेत्त्रोभययोर्यथाईम् १ ॥१०॥ जगाद वीरो व्रत- 12
सम्यक्त्वद्धारककृति- धारणाया, अनुक्रमात्पञ्चकमाप्तमुख्यः । अतिक्रमाणां सुदृशस्तदादौ. शङ्कादिकान् पश्च समुदकीर्तयत् ॥११॥ II
भेदविचारः सन्दोहे विद्वज्जुगुप्सा विचिकित्सता वा, वर्गोंदिता या न सका गुरुं तु । धर्म च सत्यं निरचैषुरई, तेषां परेषां
न तु लेशतोऽपि ॥ १२॥ तथा परीहारमुदाजहार, वीरोऽन्यपाखण्डिकसंस्तवस्य । न चाविनिश्चित्य गुरुं यथार्थ, जह्यात् सुदृष्टिस्तकमाप्तशुद्धिः ॥ १३ ॥ श्राद्धोऽपि चानन्द उपासकेऽङ्गे, तथा परिवाट प्रभुरम्मडोऽपि । तत्याज मुक्त्वार्हतचैत्यसाधू-नाये ह्युपाङ्गे परतीथिकाान् ॥ १४॥ ततश्च निश्चयमिदं सुधीभिर्जीवादितस्वेषु रुचिर्हि हेतुः । कार्या सुदेवव्रतिधर्मसेवा, यथार्थमेतद् द्वितयं जिनोक्तम् ॥१५॥ सम्यक् सम्यक्त्वमालक्ष्य, शुद्ध देवे गुरौ वृषे । श्रद्धानं कार्यमानन्द-मयं येन पदं भवेत् ॥ १६॥ इतिसम्यक्त्वषोडशिका
सम्यक्त्वभेदविचारः (२५) गुणो यथाऽऽत्मनो ज्ञान, स्वरूपेण ततः शिवे । स्थितो भङ्गेन साद्यनन्ततया नित्यरूपभाक् ॥१॥ HI न तज्ज्ञेयाश्रितं ज्ञानं, ज्ञेयानां हानिवृद्धितः । विपर्यासान्न तस्य स्यात् . स्वरूपपरिवर्तनम् ॥२॥ नाज्ञातं तेन । H विश्वेऽस्ति, वस्तु किञ्चित् समन्ततः । ज्ञातं समं ततस्तेन, नेतरेतराश्रयता ततः॥३॥ अन्यथा तस्य सार्वइये, IA
ज्ञेयं वस्तु समं भवेत् । सिद्धे समग्रविस्तारे, ज्ञाते सार्वयमस्य तु ॥४॥ आत्मनो ज्ञानवन्नित्यं, गुणः सम्यक्त्वमिष्यते । चारित्रस्येव नाशोऽस्य, सिद्धत्वाप्तौ मतो नहि ॥ ॥ परं यथाऽऽत्मनो ज्ञान, छामस्थ्ये वस्तुनिश्रितं ।

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104