Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो
दारककृति
सन्दोहे
॥ ६४ ॥
नाम्नैव व्यवहारात्, सत्यपि आर्यरथशिष्यत्वप्रसङ्गे तोसलिपुत्राचार्यशिष्यतयैव भणनात् भद्रगुप्ताचार्यनिर्याणायाः श्रीवस्वामिनः पार्श्वेऽध्ययनस्य च भणनात् श्रीभद्रगुप्तवचस्वामिभ्यां समानकालभावित्वस्य स्पष्टं ज्ञापनात्, केवलं वज्रस्वामिवृत्तान्तस्यासन्नत्वात् श्रीवज्रस्वाम्यार्यरक्षितानां सम्बन्धस्य दृढरूढत्वात् तदनन्तरं तद्वृत्तमाख्यातं स्मारितं बहुसमाभिधानेमार्यरक्षनाम्ना । अनाभोगविलसितं तदाख्यानं चेदभविष्यत् निरदेक्ष्यदार्यरक्षनाम्ना आर्य स्थशिष्यत्वेन चेति ।
किञ्च - तत्रोपसंहारोऽपि इत्यार्यरक्षितस्वरूपमित्येव कृतः, न तु इत्यार्यरक्षस्वरूपमिति । कल्पान्तर्वाच्ये ५३ श्रीस्वामिनि दशमं पूर्व तूर्य संहननं च व्युच्छिन्नं । ४६ इति श्रीवज्रस्वामिसम्बन्धः । आर्यरक्षितसम्बन्धश्चायम् ||अपूर्ण । इति अनुयोगपृथक्त्वम् ।।
निषद्याविचारः (२३)
निषद्याया विचारोsथ, क्रियते बालबुद्धिना । प्रसिद्धिर्यनिषयाया, जैने सार्वत्रिकी खलु ॥ १॥ कः शब्दार्थोऽत्र चेद्रढ्या, प्रच्छनं प्रणिपत्य यत् । सर्वेषां गणधारिण, तत् त्रिकं जिनराट् पुरः ॥ २ ॥ जिनाच क्रमशः सर्वे, तान् वदन्तिस्म शासने । उत्पन्नं विगमं धौव्यं, ततः सा त्रिपदी मता ||३|| कोट्याचार्या अतः प्राहुः, स्वीयावश्यकवार्तिके । अगप्रविष्टं तद्यत्स्यात् त्रिपृच्छोत्थं श्रुतं समम् ||४|| एष एव च रूढोऽर्थः शासने वर्ततेऽधुना । त्रिपद्युत्था ततः सर्वा, द्वादशाङ्गी प्रकीर्त्यते ||५|| आवश्यकस्य चूर्णौ तु द्वादशाङ्गया विधौ गणी । निषद्यात्रिकमादास्तायोऽन्यथा ताः परेषु तु || ६ || नन्द्याभ्रूण तु सूरीशैर्मतं भिन्नं तो बुधैः । आसनं तु निषद्या, ज्ञायते तद्वचोगणात् || ७|| आहुस्ते गणिनः पूर्व, निषद्यामाश्रिता जगुः ।
निषद्या
विचार:
॥ ६४ ॥

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104