Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 71
________________ अनुयोगपृथक्त्वम् जाताः । न च वाच्यमाचर्यमिदं यद्-द्वितीयशताब्दीजाताः षष्ठशताब्दीजातानामितिहोल्लेखका इति । न च आगमी श्रुतकेवलित्वेनातीन्द्रियार्थद्रष्टुत्वान्नासम्भवीदमिति. यतो नियुक्तिषु पाश्चात्यश्रुतधराणां स्वस्य श्रीभद्रबाहोरपि द्धारककृति- च नमस्कारो दृश्यते इति । शृणु, काश्चन नियुक्तयो भाष्यमिश्रिता अपि नियुक्तित्वेन व्यवहि- सन्दोहे यन्ते, काश्चन भाष्यबाहुल्यात् भाष्यत्वेन। अत्र क्रमेणावश्यकाचारप्रकल्पभाष्ये उदाहर्तुं शक्यते । भाष्याणि च पाश्चात्यानीति निर्विवादं। वस्तुतस्तु वर्तमानोऽनुयोगः श्रीस्कन्दिलाचार्यपादैः प्रवर्तित इति नन्दीसूत्रगतावलिकावाक्यं शरणं । तथा च सूत्रनियुक्तिभाष्यपाठेषु सुकरं समाधानमिति । भगवतां श्रीआर्यरक्षितानामिति बहुन्यद्भुतानि-प्रथममतिलघुवयस्कस्य चर्तुदशविद्यास्थानपारगामित्वं, ताहकत्वेन राजमान्यकुलत्वेन च महा राजकृतो नगरप्रवेशः, प्राभृतप्रचर्यगृहपूर्तिः, मातुः सन्तोषायैव चिराय गृहागतेनापि प्रस्थानं, तदादिष्टाध्ययनायाज्ञातश्रावकाचारेण ढड्ढरश्रावकाचीर्णश्रावकाचारस्यानुकरणं प्रव्रजनं च शैक्षनिष्फेटिकयाऽपि, पूर्वाण्यधिजिगमिषुणापि निर्यामणार्थ विलम्बनं, विद्यां जिघृशुणाऽपि आचार्योपाश्रयात् पृथगुपाश्रयेऽवस्थानं, आह्वानायागतस्यापि भ्रातुः प्रजाजनं, समस्तकुटुम्ब दीक्षणं, सच्छत्रकसकच्छधौतिकस्यापि वृद्धपितुर्दीक्षणं, कलया तन्मोचनमपि, वृद्धस्याऽपि पितुः भिक्षाचपर्याय अवतारणं, कालिकादिश्रुतमूढनयत्वकरणं, अनुयोगविभागेन सूत्राणामवस्थापनं क्रमशो विहितानि । स्वयं परलोकमलंकुर्वाणेष्वपि भगवत्सु भगवद्वज्रस्वामिनि दशानां पूर्वाणां तुर्यसंहननस्य यथा व्युच्छेदस्तथा किञ्चिन्न व्युच्छिन्नं । परं तत्रभवच्छिष्येण गोष्ठामाहिलेन निह्नवायितमिति। ननु त एवैते आयरक्षिता ये कल्पकिरणावलीकारेणार्यरक्षतयाख्याता अन्ये वेति । तदुदितचरित्रा एवामी, केवलमार्यरक्षत्वेनाख्याता इति तु मुग्धमोहनमेव, तत्रैव त्रिषु आर्यरक्षित PROJANAS ॥६३॥

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104