Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 69
________________ आगमी द्वारककृतिसन्दोहे ॥६१॥ चिकपिलासुरिसाङ्ख्ययोगाः पूर्वपूर्वमूला इति विदितचरं विदुषां । नास्तिकस्त्वात्मपरलोकाद्यपलापमूलः, ki अनुयोगअपलापश्च प्रसिद्धिपूर्वकः, सा चैतेषां सर्ववित्प्ररूपणामूलेत्यपरेषां दर्शनानां जिनोक्तद्वादशाङ्गमूलत्वं प्रतिप- H पृथक्त्वम् द्यमाना अपि स्याद्वादं तत्प्ररूपकांश्चैकैकार्थापलापिनो देशनिह्नवाः। ___ सत्यपि तीर्थे सूत्रोच्छेदवादिनः सर्वनिवाश्च द्वादशाङ्गार्थप्रभवा इति सुगममेवावसातुमिति । ननु नामादिद्रव्यादिज्ञानादिनैगमादिविविधनयस्वरूपं स्याद्वादात्मकं च जैनशास्त्रं चेन्नयानां क्वावकाश ? इति । जैनो हि धर्मो द्वयात्मकः, श्रुतं चारित्रं च । श्रुते व्याख्येयं व्याख्यानं च, व्याख्येयं व्याख्यानतात्पर्यकं, तत एव विवक्षाया अवगमात् । व्याख्यानं च परैः केवलसंहितादिभेदमिष्टं। जैनः अनुगमे तत्तथेष्टमपि सूत्रानुकूलार्थयोजनात्मकेऽनुयोगे तु उपक्रमनिक्षेपानुगमनयरूपमिष्टमिति प्रतिशास्त्रश्रुतस्कन्धाध्ययनोद्देशालापकसूत्राणि नयानां विचारणापदवीयोग्यत्वं । अत एव 'नत्थि नएहि विहणं, सूत्तं अत्यो य जिणमए किंचि'त्यविसंवायेव प्रवचनवचनम् । नन्वेवं नयानां प्रतिसूत्रार्थ व्यापकत्वे किमिति पृथगनुयोगद्वारत्वमिति ? । यद्यपि व्याख्यानाङ्गपरिगणनाय तद्व्याख्यानं पृथग्द्वारतया निर्दिष्टं तथापि व्याख्याने तु नयाः सूत्रादिना सहैव व्याख्येया भवन्ति । अत एव भाष्यकाराः-सुत्तं सुत्ताणुगमो, सुत्तालावगकओ य निक्खेवो । सुत्तष्फासियनिजुत्ति नया य समगं तु वचंती त्याहुः। ननु प्रतिसूत्रार्थ नयास्तहि कथमनुयोगद्वारादिषु पृथग्नयद्वारं तुर्यद्वारतया व्याख्यायते ? । भगवद्भ्य आर्यरक्षितेभ्यः परतः प्रतिसूत्रं तद्व्याख्यानस्यावरोधात्तथोच्यते व्याख्यायते प्रत्यध्ययन जानक्रियोभयनयव्याख्यानेन, परं सूत्रायौँ न कावपि तद्धीनौ स्त इति प्रमाणद्वारे उपक्रमान्तर्गते तेषां व्याख्यानमादृतं । ततश्च सर्वेषां सूत्राणां प्रमाणपदमाप्तत्वनिर्णयस्तु तद्विचाराधीन एव, परं दुष्षमाजीविनां

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104