Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 68
________________ आगमां अनुयोग पृथक्त्व म् द्वारककृतिसन्दोहे ॥६०॥ दि'त्याद्यष्टकवाक्यस्य च का गतिः?, परस्मिन् नन्द्यादिवाक्यानुकूल्येऽपि श्रीसिद्धसेनवाक्यस्य का गतिरिति ?। . जैन हि दर्शनं सर्ववित्प्रणीतं, सर्वविदेव चात्माद्यतीन्द्रियपदार्थानां साक्षात्कर्ता, सर्वविच्चावश्यं क्षीणदोषः, तत एव स यथाज्ञातानेवात्मादिपदार्थान् देशयेत् , अनन्तधर्मात्मकाश्च ते इति सर्वनयसमूहात्मकस्य स्याद्वादस्यैवादितो देशना । परदर्शनकारास्तु वीतरागसर्वज्ञत्वाभावादनुकरणेनात्मादिपदार्थान् ब्रूयुः, साक्षात्काराभावादनुकरणेनापि निरूपणेन मिथ्यात्वोदयेनैकधर्ममाश्रित्य निरूपणात् पराण्येकैकनयप्रधानानि । प्रतिविम्बानां समाहारो न देवदत्तः किन्तु देवदत्तपृथक्पृथगक्स्थादि, दर्शनानि प्रतिबिम्बानीति। श्रीसिद्धिसेनदिवाकरास्तु स्वस्वदर्शनानुरक्तपरीक्षकपरिषदमुद्दिश्यवमाहुः यदुत- । पृथक् पृथग्मतमन्तव्यानि सर्वाणि सन्त्येव जिनशासने, परं जिनशासनमन्तव्यं अनन्तधर्मात्मकपदार्थ- IA प्रतीतिरूपं तु न क्वाप्यन्यत्रेति विहायेतराणि जैनमेवाश्रयणीयमिति विक्षेपणीकथावन्नेयमिति । बौद्धा A हि पर्यायवादमाश्रिताः, न च पर्यायज्ञानं पर्यायिज्ञानाभावे, धर्मिज्ञानाभावे धर्मज्ञानस्य निराश्रयत्वात् । न च धर्मसमुदायो धर्मी, गुगगुणिनोः सर्वथैक्याभावात् शिविकावहनवत् । अवयवसमुहोऽपि पृथक् चेन्नावयविकार्यकृत् , तर्हि धर्मसमुदायोऽपि कार्यकृत् न स्यात् । तथा अवस्थामन्तरेणावस्था (वा)न् पदार्य इति न IS साङ्ख्यानां द्रव्यैकान्ततापि कान्ता, उभये च द्रव्यपर्यायपदार्थाश्रिताः, तथावादी चादित एव सर्पविद् । । नैयायिकास्तु ‘इन्द्रियार्थसन्निकर्षे'त्यादि वदन्तः 'प्ररूपणीयानेवाङ्गीचक्रुः, न सर्वविदं वीतरागं तत्त्वतः प्ररूपकं, न चात्मादीनि तमन्तरा साक्षाद्वद्यानि, न च तेषामन्तराऽध्यक्षमनुमानं । वैशेषिकास्तु तद्विशेषा इति तन्मतमेव संश्चक्रः। मीमांसका अपि स्वर्गफलकानुष्ठानपरायणाः। अतीन्द्रियार्थद्रष्टभावे च कथमंतीन्द्रियस्वर्गस्वर्गिज्ञानं ?, कथं चोत्पाद्योत्पादकभावज्ञानमित्यवश्यं तन्मतमपि सर्वज्ञशाब्दमूलं । किञ्च-ऋषभमरी ॥६ ॥

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104