Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 67
________________ अनुयोगपृथक्त्व म् आगमोID तस्मात्माज्ञाच जीवाद्या, अर्था आप्ता मया इमे। तान प्राज्ञाप्तान ब्रुवे युष्मानित्यनन्तर आगमः ॥२७॥ व युष्मानित्यनन्तर आगमः ॥२७॥ द्वारककृति प्रतिसत्रमतः प्रोक्तं, श्रुतमायुष्मता मया। भगवताऽऽख्यातमित्येतदादौ स्पष्टतमं वचः ॥२८॥ मयोक्तमेतसन्दोहे दखिल-मर्हदुक्तं न चान्यथा । इति ज्ञापयितुं प्रान्त्य, 'इति बेमी' त्युवाच सः ॥२९॥ ज्ञापयत्येवमाख्यान् , सोऽनन्तरागमसंविदम् । अनुवादपरः शेषः, स्यात्परम्पर आगमः ॥३०॥ यावत्तीथं तृतीयोऽसौ, यन्त्र तीर्थ । विनाऽऽगमान् । न सर्वज्ञान गणेशांश्च, विना जैनागमाः पुनः ॥३१॥ तदांगमानां त्रितयमेवमाश्रित्य धीधनैः। प्रनप्तपदतात्पर्य, ध्येयमानन्दसिद्धये, ॥३२॥ इति प्रज्ञप्तपदद्वात्रिंशिका ॥ अनुयोगपृथक्त्वम् (२२) ननु इतरदर्शनेभ्यो जिनदर्शनस्य को विशेषो व्यापक ? इति । . इतराणि दर्शनान्येकैकनयानुगतानि, जैनं तु दर्शनं सर्वनयसमूहात्मकस्याद्वादानुगतमिति । । अत एव 'अन्याऽन्यपक्षप्रतिपक्षभावादिति श्रीहेमचन्द्राः, 'सुनिश्चितं नः परतन्त्रयुक्तिष्वि'त्यादि श्रीसिद्धसेनदिवाकरपादाः, 'सव्वणवायमूलं-तो सवं सुंदरं तंमिति श्रीहरिभद्रसूरिपादाश्चख्युः। ननु सर्वनयसमूहात्मकस्याद्वादमयं जैनं शासनं, एकैकनयप्रधानानि चेतरशासनानीत्यत्र किमितरदर्शन- 4 साधितान् पृथग्नयानेकीकृत्य स्याद्वादो निरूपित ? उत सर्वनयात्मकात् स्याद्वादात्तानि पृथग्भूतानीति ? । आधे, उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टय'इति श्रीसिद्धसेनदिवाकरवाक्यस्यानुकूल्ये- III ||५९॥ ऽपि 'सव्वसुयाणं पभवो'च्यादिनन्दीवाक्यस्य 'सव्वणवायमूल मित्याधुपदेशपदीयवाक्यस्य 'कुधर्मादिनिमित्तत्वा

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104