Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 64
________________ वस्तुनि स्वांशे, स्वरूपमंशभेदतः । ततोऽनुवृत्तिः सर्वत्र, सामान्यस्य बुधैर्मता ॥१०॥ सर्वगं वस्तुरूपं तत्सा- IN मान्यं सविशेषकम् । ज्ञानदर्शनयुग्मं तत् , केवलं सर्वगोचरम् ॥ ११॥ ज्ञानेषु तु भिदः सर्वसंसायसुमतां । आगमो अनुगा. Kil किल । इन्द्रियानिन्द्रियोत्थानं, ज्ञानं तन्मतिसज्ञितम् ॥ १२॥ श्रुतं सर्वज्ञवाक्याचदात्माद्यर्था अतीन्द्रियाः। द्वारककृति | श्रुत्वा मता न तत्रान्यत् , प्रामाण्यस्य नियामकम् ॥ १३ ॥ जगद्व्यवहृतेर्येऽर्था, योग्या मूर्त्तत्वधारिणः। तान् H मुकावधिः सन्दोहे सर्वान् विषयीकुर्वस्तृतीयमवधिः पुनः ॥१४॥ व्यवहारादहिस्ताये, मोक्षमागैंकमानसाः। विदन्ति परचित्तानि, 4 | तन्मनोज्ञानमुच्यते ॥१५॥ द्रव्यक्षेत्रकालभावान् , समस्तान् वेदितुं क्षमं । तत्पूर्ण केवलज्ञान, ज्ञानेऽतो भित्तIPI दाश्रिता ॥१६॥ तदेवं पञ्च ज्ञानानि, स्वरूपेण निभालयन् । सर्वज्ञः पञ्चधा ज्ञानमाख्यदानन्ददं नृणाम् ॥१७॥ इतिज्ञानभेदषोडशिका ॥ अनानुगामुकावधिः (२०) आदिष्टं कोविदेर्शान-मनानुगामुकं श्रुते । अवधेः षट्सु भेदेषु, तत्किं रूपं निवेद्यताम् ? ॥१॥ यतोत्र कल्पनायुग्मं, बुद्धिगम्यं नृणां भवेत् । बोधेत्यकाश्यक्षेत्रस्थ, उत्पत्तिक्षेत्रगोऽथवा ॥२॥ शृणु भव्य । यथा सूत्रे, निर्दिष्टं नन्दिनामके । अनानुगामुकाख्याने, देववाचकसूरिभिः ॥३॥ अग्नेः स्थानाद्भमन् दिक्षु, परितो वीक्षते तकत् । यथा तथोद्भवेज्ज्ञानं, यत्र तत्र समीक्षते ॥४॥ अन्यत्र नेक्षते । ज्ञाताऽनानुगामुकभेदवान् । एवं चोद्भासनीयस्थोऽवैति लेयमिति स्थितिः ॥५॥ ननु यत्रोद्भवेज्ज्ञानं, तत्रावैति नरः सकः। इति वाक्याद्भवेत्क्षेत्रमुत्पत्तेज्ञप्तिकारणम् ॥ ६॥ नैवं प्रकाश्यक्षेत्रस्थो, लभतेऽवधिज्ञानतः ।

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104