Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 62
________________ ॥५४॥ | भवस्य भाव-व्रजस्य तीर्थस्य जिनस्य चान्तरे। गणस्य जातेऽपि न चान्तरेच्छ्रतं, ततस्तदाप्नोति समग्र- A आगमोपूज्यताम् ॥ ८॥ पयोविहीनं न सरो विभाति, सरोविहीनं नगरं न चापि । जनेन हीनो नगरो | श्रुतस्तुतिः द्धारककृति- जगत्यां, वृत्तेन हीनं श्रुतमेव मिद्धम् ॥९॥ परःशतैर्वादिवजैरधृष्यं, तीर्थ जिनानां विजयाय जातंIN सन्दोहे | यच्छुद्धवृत्ताङ्कितमेकमाप्य, नरामरेशोऽपि तदाऽप्य मोघाः ॥१०॥ प्रमेयवृन्देन मतान्तराणां, प्रामाण्यHI वृत्तिस्तु जिनेश्वराणां । प्रमेयवृन्दस्य विदा ततस्तां, सिद्धां नतोऽहं प्रयतो विदन्तु तत् ॥११॥ अध्यक्षमेतत् प्रतिपक्षिणां ब्रुवे, वचः सघण्टारवमुच्चकैर्ननु । श्रुतस्य साम्राज्यमिदं वरेण्यं, शिवस्य चारित्रमनंह उद्धतम् ॥१२॥ जगत्यशेषाणि मतान्तराणि, स्वकीयराद्धान्तहताहतानि । द्रव्यादिसंयोगयुजा जिनेश-वचोऽमृतेनोच्छ्वसनानि जग्मुः ॥१३॥ त्रिकाले जिनेशा यतो लब्धभावाः, श्रुताद् द्वादशाङ्गात् क्रियोदिष्टरूपात् । श्रुतं सच्चरित्रं जगत्यां तदादि, मतं जैनमेतन्नतोऽहं प्रयत्नात् ॥१४॥ अद्रोहबुद्धिर्जगतीतले या, सर्वासुमत्सौख्यनिधानमेषा। सत्यं श्रुतं तन नियता समृद्धिः, सत्संयमाद् यत् स च जैनशास्त्रम् ॥ १५ ॥ नमन्ति देवा असुरा मनुष्याः, स्व कांस्स्वकान् देवमुखाभितान्तं । सद्भावनातस्तु श्रुतं सदा ते, चारित्रयुक्तं नमतादरात् तत् ॥ १६ ॥ पृथ्व्यादयो यत् समभावसंस्थास्तत्स्फूर्जितं धर्ममहीशतत्त्वम् । सत्संयमे तत् समवेक्ष्य भव्याः, सदाहताः सच्चरणे श्रुते तत् ॥१७॥ अज्ञातभावा न समस्तभावाः, स्थिताः स्वरूपेऽपि हिताय पुंसां । युनक्ति तांस्तत्र श्रुतं सुवृत्तं, तत्सत्य- KI H मेतअगदत्र वृत्तम ॥१८॥ अज्ञानभावादपि पापभावो. यतोऽपि पुण्येन भवाब्धिभावी । न निर्जरा युक् गतबन्धभावः श्रुतात्तु तत्तद् ध्रुवमेवमेतत् ॥१९॥ वृत्त श्रुतात् श्रुतं बोधाद् , बोधः सद्दर्शनाश्रितः । इष्टा वृद्धिरतो विज्ञैः, श्रुतवद्दर्शने सदा ॥२०॥ यद्यपि शास्त्रे ज्ञानाभिधाभिधानं तथापि तन्नाम । ॥५४॥

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104