Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो.
भुतस्तुतिः
INI सत्यम् , पर्वत्वेनैव सा तथा चतुर्थ्यादावपि चेति । द्वारककृति
भव्यानां हितसिद्धये कृतिरियं ज्ञाता यकाऽगारिभिः, सैषा पर्युषणा न वत्सरभवा सांवत्सरीत्वं श्रिता। सन्दोहे न न्याय्यं त्वभिवर्धितेपि तपसि पौढात्पदे नादिमे, युक्तं तन्विति युग्मसाधनकृते ह्येतां बुधः संश्रयेत् ॥१॥ ||
खाद्या वदन्ति निजकल्पनयैव सूत्रं, चूणि च भाष्यसहितां समुपेक्ष्य नित्यम् । सांवत्सरे प्रतिविबुध्य समग्रमेतद् , भाद्रे सदा कुरुत तच्छिवशर्महेतोः ॥२॥ इतिश्रीज्ञातपर्युषणा ॥
श्रुतस्तुतिः (१८) भरतैरवतविदेहाः सुकर्मभूमयोऽर्धतिसृके द्वीपे। सर्वार्हद्भिः श्रुतावलिभिः पावितास्ताः सदा नम्याः ॥ १॥ पृथ्व्याद्या व्यवहार्याः सदा निगोदास्तथा ह्यव्यवहार्याः। यद्दधति तमस्तिमिरं भिनत्ति पटलं तयोहिं श्रुतम् ॥२॥ सुरगणनराः सदा यत् श्रयन्त आत्मावलम्बनं मत्वा। अविगानेन नमन्ति च पुनः पुनः श्रुतमहोऽर्हन्ति ॥३॥ जिनास्तीर्थ नृपा नीति, प्रजाः पालिं नवां नवां । सुवते तां परं धत्ते, श्रुतमेव चिरं ननु ॥४॥ जिनेशाः सुरेशा नरेशाः सदैव, तिमिस्रावलि स्फेटयन्तीद्धरूपाम् । हृदाप्तां जमानां यदाप्यावलम्ब, श्रुतं सत्ततो नम्यमेवाप्तवर्गः ॥५॥ जगजन्ममृत्यामयातिव्यथानां, व्रजैर्व्याधितं सारहीनं शरण्यं । ससारं सदाऽयं यदन्यन्न चैति, सदा तच्छ्रतं | संश्रयन्ते सुबोधाः ॥६॥ सदा सौख्यखानेः समीहा जनानां, यका स्याद्गतान्ता गताबाधवार्ता । यथेष्टा न चोना न चान्या श्रुतात् सा, बुधैः संश्रितं तत् स्तुयात्को न विज्ञः ॥७॥ क्षेत्रस्य कालस्य

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104