Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमी
द्धारककृति
सन्दोहे
॥५५॥
1
श्रतस्य तत्तद्भगवत्तदचनाद्यादरो रूढः ||२१|| अर्हन् पूज्यो ज्ञानात् स भववियोगाच सिद्धभगवन्तः । आर्याद्याः सच्चरणात्तदत्र भगवच्छ्रुतं लोके ॥ २२॥ शासनाधीश्वराः शक्रस्तवायैः तद्विधाः परे । लोकोद्योतेन तु स्तुत्याः, परमेतेन शासनम् ॥ २३ ॥ वर्धापकानां क्रियते समर्चा, वर्धाप्यमाहात्म्यमवेक्ष्य विज्ञैः । श्रुतस्य रक्षा ं विधिबद्धलक्षा, जैनैः सदाऽर्यन्त इतोऽमरेशाः ॥ २४ ॥ इदं शास्त्र भव्यैः शिवगतिषथाबद्धहृदयै - रनन्यत् संचिन्त्यं नहि सुलभमेतद्भवजले । कुतीयैराक्रान्ते विपुलतरपुण्यैरधिगतं समाराध्यैतद्भो ! व्रजत सततानन्दपदवीम् ||२५|| इतिश्रुतस्तुतिः।।
ज्ञानभेदोडका (१९)
भेदा ज्ञानस्य पञ्चामी मत्याद्या ये श्रुते मताः । किमात्मानन्तरपरम्परागमविभेदतः १ ॥ १ ॥ मत्यादीनां स्वरूपं यज्ज्ञायते केवलेन तत् । भेदोऽपरस्माद् व्यावृत्तिः सा रूपं नहि वस्तुनः ॥ २ ॥ न चासन् ज्ञायते तस्मान्, नार्हा प्रज्ञाप्तताभिदि । आत्मागमस्याभावेन, नेतरौ सङ्गतौ पुनः ॥ ३ ॥ सत्यं परं पदार्थाः स्वस्वरूपेण समे भुवि । वर्तन्ते स्वस्वरूपं चानुवृत्तिव्यावृत्तिद्वयम् ॥ ४ ॥ यद्वद् घटो घटत्वेन, पराभावेन वर्तते । तथा न चेत्परत्वाप्तिर्दुर्वारा सर्ववस्तुषु ॥ ५ ॥ परवस्तुविनिवृत्तं रूपं वस्तुनि तत्समं । भावाभावस्वरूपाढयं, वस्तु प्राज्ञैर्मतं समम् ॥ ६ ॥ पटाद्यभावरूपं चेन्न घटाद्यं तदा तकत् । अभावाभावरूपत्वात् पररूपं समाश्रयेत् ।। ७ ।। भावाभावोभयात्मत्वात् स्यात्सामान्यं विशेषयुक् । सर्वत्र गमभेदाद्या, बाधका नहि तत्त्वतः ॥ ८ ॥ विश्वकर्तृत्ववादेन, वस्त्वेकं कल्पभेदतः । अमिताश्च मताः कल्पा, मन्वन्तरादिवाक्यतः || ९ || प्रत्यंशं
ज्ञानभेद
षोडशिका
।। ५५ ।।

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104