Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 42
________________ |३४|| वार्षिकम् ॥१२॥ भवेन् , न चैव तत्तत्र, भवतापि विधीयते । अहोरात्रेश्च योऽन्तोऽपि, न तत्रैतत्प्रतिक्रमः आगमो- ॥१३॥ स पक्षो ननु किं सौरश्चान्द्रो वाऽन्योपि वा मतः ? । नैकोऽपि युज्यते तत्र, चतुर्दश्यां तु पाक्षिके || सांवत्सद्धारक- ॥१४॥ पञ्चदश्यां यदीष्टं स्यात् , पाक्षिकं तर्हि चान्द्रकः। पक्षो युज्येत नैतद्वः, सम्मतं यौक्तिकं !" रिकनिकृति- पुनः ॥१५॥ अह्नो रात्रेश्च निधने, यथोभौ च प्रतिक्रमौ । तथा पक्षस्य निधने, पाक्षिकं युक्तिमन्ननु र्णयः सन्दोहे। ॥१६॥ सौरे पक्षे तु सार्धानि, दिनानि दश पञ्च च । अधिकानि ततो नैव, युक्तं तेनापि पाक्षिकम् ॥१७॥ युक्तमुक्तं परं तन्न, युक्तं यच्चान्द्रके दले। न्यूनान्यहानि ते पञ्चदशभ्यो न च युक्तिमत् ॥१८॥ ऋतुपक्षं तदाश्रित्य, कार्मिकं वा विधीयते । पाक्षिकं तत् पञ्चदशे, प्रायेणाह्नि समाप्नुयात् ॥१९॥ क्वापि पक्षे भवेन्यूना, रात्रिस्तत्रापि न त्रुटिः। तिर्भोगो यतस्तत्र, न न जातो यतः क्षयेत् ॥२०॥ अत एव तिथेः कार्य, प्रातिथौ क्रियते बुधैः । परस्यां क्रियमाणे तु, तद्गन्धोऽपि न लभ्यते ॥२१॥ पञ्चदशाहानीत्यादि, अत एव च पाक्षिके । उच्यते तिथेः ख्यानं, समाश्रित्य बुधोत्तमैः ॥२२॥ हानिश्च षष्टयाऽहोभिः स्यात् , पक्षे पक्षे तिथेवुवम् । तेनैव पौरुषीमाने, सप्ताह्याऽऽङ्गुलचालनम् ॥२३॥ षण्णां चावमरात्राणां, श्रुतोक्तिः सङ्गत्ता तथा । नन्वेवं वर्धने तिथ्याः, क्व कर्तव्या तिथिक्रिया ? ॥२४॥ शृणु सौम्य ! न जैनानां, ज्योतिके वधनं तिथेः। यतो वृद्धौ तिथेस्तस्याः, क्रियायां प्रच्छनं भवेत् ॥२५॥ लौकिके ज्योतिष सास्ति, मान्यते सा तदाश्रितैः। अस्माभिननु तवान्या, तिथिर्मान्यात्र कारणम् ॥२६॥ शास्त्रकृद्भिश्चतुर्मासी, 'द्वितीयाषाढमासि यत् । सम्मताऽऽषाढपूर्त्या तद्, द्वितीया तिथिराहता ॥२७॥ न च लौकिकमार्गानुसरणं नैव यौक्तिकं । यतः श्रुतेऽपि विद्वद्भिः, कर्ममासादि साधितम् ॥२८॥ मासादि च सूत्रऽपि, व्यवहाराश्रितं स्मृतम् । पौरुष्यादि च सूत्रेषु, तमेवाश्रित्य संस्मृतम् ॥२९॥ पुरा जैनसमं राज्ञां, ज्योतिष ॥३४॥ समवतत । यतः प्राच्ये कौटिलीये, नीतिशास्त्र स्मृतं ह्यदः ॥३०॥ आषाढ्यां वत्सरस्यान्तः, प्रावृडाद्या

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104