Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो
द्धारककृति
सन्द
412211
*3643373
गृहिज्ञातवर्षावस्थानस्वरूपः पर्युषणादिवसोऽनियत आसीत् । यतोऽभिवर्धिते आये आषाढ्या द्वितीयाषाढ्याश्च द्वितीयेऽभिवर्धिते तस्य कुंतिरासीत्, आप ढ्या विंशतौ दिनेषु चान्द्रे तु वर्षे आषाढयाः पञ्चाशतिदिवकिसी शासनानुरागिणां सर्वेषामविप्रतिपन्नं मतं, परं तदात्वेऽपि सांवत्सरिकं पर्व नियतमनियतं वाऽऽसी दितिशङ्काशङ्कनाऽधुनिकाः शासनरागिणोऽपि बाध्यन्ते । सम्प्रति च नवीनतरलौकिकपञ्च - स्यापि जैनः समस्तैः स्वीकारात्, तत्र च श्रावणभाद्रपदयोरपि वृद्धिसम्भवे सांवत्सरिकं कदा कार्यमिति वो मोन्ते । केचिदशीत्या केचिच्च पञ्चाशता दिवसाना माषाढ्यास्तद्विदधते परस्परं विवदन्ते च कर्कशं । तत्र सांवत्सरिकं शास्त्रानुसारेण न्यायेन कदा कार्या ? इति । अत्रोच्यते -धीधनैस्तावच्चिन्त्यमेतत् यदुत - प्राक्काले वर्षावस्थानस्य नियततायामस्ति हेतुविशेषो निर्दिष्टः शास्त्रकारैर्यद्वा हेतुमन्तरा तथाऽऽज्ञप्तमिति ?, तथैवाभिवर्धिते आषाढ्या विंशत दिनेष्यतिक्रान्तेषु चान्द्रे च पञ्चाशति आज्ञापयता वर्षावस्थानं तद्भेदेऽपि तैर्हेतुविशेषो निर्दिष्टो न वेति ? । ननु श्रीपर्युषणाकल्पे एव पर्युषणायां वर्षावासावस्थानरूपायां निश्चितः प्रश्नपूर्वको हेतु:, तत्पाठश्चैवं- 'सेकेणणं भते ! एवं बुच्चइ - 'समणे भगवं महावीरे वासाणं सवीसइराए मासे विकते वासावासं पज्जोसवेइ, जओणं पाएणं अगारीणं अगाराई कडियाई उकंपियाई छन्नाई लित्ताइं गुत्ताइ घट्टाइ मट्ठाई संपधूमिया खायनिद्धमणा अपणो अट्ठाए कडाई परिभुत्ताइं परिणामियाई भवंति से तेणद्वेणं एवं वच्चइ - 'समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकंते वासावासं पजोसवेइ । अनेन प्रश्नोत्तरसूत्रवचनेनागाराणां परकृतपरिकर्मारम्भनिष्ठार्थः स्पष्ट एव सविंशतिरात्रे मासि व्यतिक्रान्ते नियतावस्थाने हेतु विशेषः प्रतिपादितः । विशेषहेतुता चास्य सामान्येनापाढपूर्णिमायां वर्षावासावस्थाने ये वर्षाविहरणे जायमानाः षटूकाय विराधनादयो दोषाः सविशेषिता अवगन्तव्या इति ज्ञापनाय । आषाढ्याः परतो वर्षासु विहरणे इमे दोषाः उक्तास्तद्यथा - 'छक्कायाण विराहण आवडण विसमखा गुकंटेसु । उज्झण अभिहण रुवखोल्ल सावए तेण
ज्ञात
पयुषणा
॥४१॥

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104