Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमोद्धारक
कृति
सन्दोहे
॥४०॥
भाद्र-शुक्लायां नियता कृता । पञ्चम्यां कालकार्यैः सा, चतुर्थ्यां संघमानितैः ॥२८॥ वाच्यं शासननेतुः ।। श्री चीरस्य चरितं सह । गण्याल्या शेषजिनपपरिवारगणैस्तथा ॥२९॥ सामाचार्यश्च विविधा, वाच्याः पर्युषणापर्युषणादिकाः। सांवत्सरिककल्पोक्ता, यावत्कल्पस्य देशनम् ॥३०॥ ताश्चैवं क्रमशः कालस्तस्याः षदिक्ष्व- रूपम् वग्रहः । दानग्रह विधिस्त्यागो, विकृतीनां मुनीश्वरैः ॥३१॥ कृतादिगृहभिक्षाया, विधिर्गोचरसम्मितिः। । पानभेदामितिर्दत्तेः, सङ्खडीवर्जने विधिः ॥३२॥ अल्पवृष्टौ विहरणं, महावृष्टौ स्थितेः कृतिः । विधिर्विपक्षेणैकत्र, स्थाने सूक्ष्माष्टकोदिति: ॥३३॥ आचार्याद्याज्ञया सर्व, गोचरादि विधित्सितं । वस्त्रातपाद्यन्य मुक्त्वा, शय्यासनाद्यभिग्रहः ॥३४॥ स्थण्डिलोय? विशेषेण, वर्षास्वीक्ष्या जीवावनात् । लोचः पक्षादिविधिना, गोलोमा न तु वार्षिके ॥३५॥ नानन्तसहितो धर्मस्तत् क्लेशं वार्षिकात्परं । धारयन् न भवेजैनो, निष्काश्योऽयं बहिर्गणात् ॥३६॥ स्थानमेकं सदा माज्य, त्रिः परे द्वे दिनत्रयात् । गम्यमुक्त्वा दिशो भाग, यतः स्यात्सुखमार्गणम् ॥३७॥ सामान्यावग्रहाद्ग्लान हेतोरेप विशिष्यते । योजनानां चतुष्पञ्च, यावत् तत्कार्यतो गतिः ॥३८॥ प्रपाल्यैनमनेकेर्चा-मेकां धृत्वा ययु: शिवं । परे द्वित्रिर्जनित्वा न, जनिः सप्ताष्टतः परा IF ॥३९॥ भगवान् श्रीमहावीरो, जगादेवं सभागतः। साथं सहेतुहितकजनानन्दाय सिद्धिकृत् ॥४०॥ इतिपयुषणारूपम् ॥
ज्ञातपर्युषणा (१७) नत्वा वीरं जिनाधीशं, सुरासुरनमस्कृतं । तन्यते मुग्धबोधाय, सांवत्सरिकनिर्णयः॥१॥
ननु यदा जैनलौकिकं प्राक्तन लौकिक लोकोत्तरपञ्चाङ्गभिन्नं तद्गणितं ज्योतिष्कगतमुत्सृज्य नूतनं प्रवर्तमानं IN ॥४०॥ पश्चाङ्गमुरीकृतं नासीत्तदापि अधिकमासवत्तयाऽभिवर्धितनाम्नोच्यमाने तद्विपरीते तु चान्द्रसज्ञिते वर्षे च ।

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104