Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 58
________________ ज्ञात आगमो. द्वारककृति पर्युषणा सन्दोहे ॥५०॥ वयं तु सर्वदापि शुद्धभाद्रपदशुक्लचतुर्थ्यामेव सांवत्सरिकं कुर्म इति भवदीयप्रेरणायामनधिकारिणः, तद्वदेव तदाक्षेपस्य प्रतिवचनेऽपीति । ननु भवन्तोपि साम्प्रतं नवीनतरलौकिकपञ्चाङ्गमनुवर्तमानाः भाद्रपदशुक्लपक्षीयायाश्चतुर्थ्याः पञ्चम्या वा क्षये तत्पक्षीयायां तृतीयायां सांवत्सरिकं विधाय पुनर्द्वितीयवर्षे भाद्रपदशुक्लचतुलं पर्युषणां कुर्वन्त एकदिनस्याधिक्यात् कथं नानन्तानुवन्ध्यापातादिदोषभाजनं भवतेति ? चेत् । । सत्यम् . 'क्षये पूर्वा तिथिः कार्ये'त्युमास्त्रातिप्रघोष युगान्त्याषाढ्याः क्षयस्य नियमेऽपि चतुर्दश्या- H मेव चूर्णिकारैराषाढीतिकृतं व्यवहारं चानुरुध्य वयं तां तृतीयेति सञ्जयाम एव न, किन्तु चतुर्थीतयैव तां सञ्ज्ञयामः । खरतरसन्तानीया अपि अष्टम्यादीनां पर्वणां क्षयस्यापाते तत्पूर्वापर्वतिथिं सप्तम्यादितया न व्यपदिशन्ति, किन्तु अष्टम्यादितयैव । विशेषतस्तु अपर्वपौषधापातेन स्वीयस्वतन्त्रमतव्याघातप्रसङ्गादिति । नन्वेकदिनातिक्रमभीतानां तेषां मासातिक्रमे किं नाश्चर्यमिति ? चेत् । नैकमेवैतत् , किन्त्वमिवर्धितस्य मासस्य शास्त्रकृद्भिर्मतमसङ्ख्यायते परतोऽनभिवर्धितेऽपि त्रयोदशमासानतिक्रम्य स्वेच्छया सांवत्सरिकस्य कृतिस्सापि तथैव । किश्च-यवना अधिकमासं सङ्ख्यायन्ति परं तेऽग्रतोऽपि पूर्वकृतमेवाधिश्रयन्ते । इमे तु कालचूलारूपस्य मासस्यासङ्ख्येयस्य सङ्ख्यानं सख्येयानां च त्रयोदशानां मासानां सांवत्सरिकत्वेन व्यवहतिमधिश्रयन्ति । किञ्च-प्रष्टव्यास्ते, यदुत-शास्त्रकारैरभिवर्धिते वर्षे आषाढ्या विंशत्या अहोरात्रैर्गहिज्ञातपर्युषणां यां तके सांवत्सरिकरूपतया कल्पयन्ति । सा कर्तव्यत्वेनादिष्टा तैस्तु तामेवोक्तिमनुश्रित्य गृहिज्ञातपर्युषणाभिन्न सांवत्सरिकं परं दिनैः पञ्चाशता । तदिदं यदुक्तिमालम्ब्य प्रवृत्तिस्तामेवोक्तिं विपर्यासन्तां (यतां) न किं ब्रीडा भवतां मुखं मलीमसीकरोति ? । चेत् तदुक्तिमभिवतिविधि ते समाश्रयेयुः तर्हि विंशत्या एव अहोरात्राणामतिक्रमे कार्य सांवत्सरिकमन्यथा स्वच्छन्दप्रवृत्तत्वं तेषां लोकेनावगीयमानं न पार्य ॥५०॥

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104