Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमोद्धारककुति
सन्दोहे।
कथमवक्ष्यन्त ते यदुत - 'अभिवड्ढियवरिसे गिम्हे (हेमंते) चेव सो मासो वतिकतो ति। परमवधेयमत्रदं गृहि- ।। ज्ञातपर्युपणा कृषिगृहपरिकर्मादिसापेक्षा, कृष्यादि च वर्षावर्षणसापेक्षं, वर्षा चाभिवर्धिते पूर्वमेवाषाढ्या नियमतो || ज्ञातवर्षति । तत एव गृहिज्ञातपर्युषणायामधिकं यं कश्चिदपि पौषाषाढ्योरन्यतरं विवक्षितत्वात् चान्द्रे सर्विशतिरात्रे पर्युषणा मासे, अभिवर्धिते च विंशतौ रात्रिष्वतिक्रान्तेषु अधिकरणापभ्राजनादिवारणार्थ स्थिताः स्मोति निर्णीतोक्तिरूपा ॥ गृहिज्ञातपर्युषणाकृतिराम्नाय्याप्तैरिति सापेक्षः स विधिन सामर्थ्य सारयति । अन्यच्च साध्वाचारापेक्षिकविधौ नाम्नाय्याप्तरधिकमासस्य सख्यानं । तत एवात्रव पर्युषणाया व्यतिकरे ज्ञाताज्ञातविध्योरधिकमासं विवक्षित्वा मर्यादाभेदे कृते ऋतुबद्धकालीनविहारे अष्टावेव मासा अवधृताः, ऊणातिरित्त अट्ठयेति भाष्यकारवचनादसन्दिग्धं । न चोनातिरिक्तत्वमत्र यद्विवक्षितं तत्राधिकस्यापि मासस्य समावेशो नासम्भवीति वाच्यं, यद्यूनातिरिक्तानेहोभवनकारणानि भाष्यकृद्भिर्नोक्तान्यभविष्यन्त तदैवमुदितुं भवन्तोऽपारयिष्यन्नपि, परमत्रोनातिरिक्तभवनकारणानि पूर्वीयवर्षावासपूर्तेरगि विहारसम्भवमषमे च क्षेत्रालाभादिभिराषाढ्या अतिक्रमसम्भवं चाधिकृत्य ज्ञेये अष्टमास्या ऊनातिरिक्तते इति स्पष्टितत्वादुक्तान्येव तानीति न भवदीयविकल्पलेशस्यावकाशोपि । अन्यच्च भवदीयोऽभिप्रायश्चेह पर्युषणाकल्पादिशास्त्रेषु यानि जिनान्तरादीनि सार्धाष्टमासाद्यधिकानि तान्यन्यथा कुर्वन्नेवोन्मजेत् , सर्वत्र युगान्त्ये आषाढाधिक्यात् भगवतः श्रीमन्महावीरस्य कार्त्तिकामावास्यारूपनिर्वाणकालात् साधनवमासाधिक्यादिसम्भवात् । न च कुत्रापि शास्त्रे साधनवमासाद्युक्तिः। तथा च शास्त्रापेक्षिके मासकल्पविहारादिरूपे साध्वाचारे नाधिकमासस्याविवक्षा, तथैव जिनान्तरादिरूपे आनुवादिकेपि शास्त्रकृतामविवक्षेवाधिकमासस्य । किञ्चयद्यधिकमासस्य विवक्षा स्याच्छास्त्रकृतां तर्हि युगान्ते आषाढस्य नियमेनाधिक्यसम्भवाविंशतिराव्यादिवचनाद् । द्वितीयआषाढोऽधिकृतस्तत्र आषाढी चातुर्मासी मता च । न च शास्त्रकृद्भिस्तत्र प्रथमाषाढपूर्णिमा आषाढीतयाऽभि- M॥४५॥ः । मता । न च द्वितीयाषाढपूर्णिमायां पञ्चमासी मता। पर्यालोच्यते चेद्भवद्भिरेतत् सर्व ध्रुवममृतेन विषवेगवदपस

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104