Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो
द्धारककृति
र्णयः
सन्दोहे
||३५||
रसोन्मिताः। ऋतवः षड् दिनैः षष्टथा, तिर्हानिः क्रमाद् भवेत् ॥३१॥ युगमध्ये भवेत्पौषो, वृद्धः शुचिस्तदन्तिमः । दिनरात्र्योर्मानमष्टादश द्वादश नालिकाः ॥३२॥ उत्कर्षेण जघन्येन, द्विधा मध्ये प्रवहिको । पौरुण्यपि INiवत्स. तथा तेषां तर्याशी जैनवत तयोः ॥३॥ नज्योतिषिकेन्यस्मिन्नाहते लोकिके वयम। तदेवानसरामो
रिकनि-- यज्ज्योतिषं दुर्जर मुनेः ॥३४॥ व्यवहारे हि जैनानां, नान्तरं लौकिकैर्हि तं । मुनेराधुनिकस्य स्यात् , तत्संसर्गादिवर्धनम् ॥३५॥ आम्नायोस्ति न च ताग, येन संवाद्यतेऽध्यक्षतः। तेनेदानींतनीणां. ज्योतिष्कं लौकिकं ननु ॥३६॥ टीप्पणं लौकिक जनश्चेदरीक्रियतेऽधना। पण्यिपि च तन्मासतिथ्याद्याश्रित्य संगतम ॥३७॥ प्रागासन् पूर्णिमास्वेव, तिसृषु तिस्र आमताः। चतुर्मास्यो यदा पर्वोज्वले भाद्रे तु पश्चमी ॥३८॥ आर्यकालकमूरीशैः, प्रभावकैयदा पुनः। चतुर्थ्यामादृतं पर्व, सर्वसङ्घपुरस्सरैः ॥३९॥ ततः प्रभृति सर्वेण, संघेनाहनि तत्र च । क्रियतेऽदो हेतुयुक्तं, नाग्रहो ननुं धर्मिणाम् ॥४०॥ पक्षान्ते पाक्षिकं शुद्धथै, सवलनकषायिणां । प्रत्याख्यानावृतां तद्वत्, चातुर्मासिकमीरितम् ॥४१॥ वार्षिकं त्वप्रत्याख्यान-कषायविनिवृत्तये । तदत्र तत्तिर्भद्रो, नातिक्रम इति श्रुतिः ॥४२॥ स्वतन्त्रं पाक्षिकं तेन, चतुर्दश्यां तदादितः । न चतुर्मासिकं यत्तद्वार्षिकेण समं युतम् ॥४३॥ अतिक्रान्ते चतुर्मास्याः, सविंशे मासि प्रावृषि । वार्षिकं ।। सप्ततौ घस्रेष्ववशेषेषु कार्तिकम् ॥४४॥ न राव्यतिक्रमो यद्वद्वार्षिके हितसाधकः । तथैव च चतुर्मास्यां, व्यत्ययोऽतो द्वयोरपि ॥४५॥ निशीथचूर्णिकाराणां, वचोऽपि तत्प्रदर्शकम् । यदाख्यातमथेदानीं, किं चतुर्थी तु वार्षिकम् ? ॥४६॥ समाहितं तत्र पूज्यैः, कालकार्यादतीरणात् । न च तत्रोदितं कैश्चिद्वार्षिकं पञ्चमीदिने - ॥४७॥ चतुर्थ्याचरणे ख्यातं, सर्वसंघानुवर्तनम् । तेन श्रमणसंघेन, मतो वार्षिकव्यत्ययः ॥४८॥ ज्ञायते
न च कोऽप्यध्वा, तदात्वो वृत्तिभाग यतः। केषाश्चिदमतो वर्ष-पर्वात्ययो विकल्पभाक् ॥४९॥ हायनेऽनन्तरे वर्ग, जग्मिवांसो गणाधिपाः। पाश्चात्यैराहतं ख्यात्यै, वाक्यमेतन् न सदृशाम् ॥५०॥ यतो न
॥३५॥

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104