Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 40
________________ ॥३२।। हानिवृद्धयोः प्रसङ्ग तत्तथैव । ननु किमर्थकं तर्हि तद्वचः ? इति चेद्धानिवृद्धिव्यतिरिक्तप्रसङ्ग एव तदुपयुक्तं, AM आगमो-14] हानिवृद्धयोस्तु तद्बाधितमेव । ननु हानिद्धिव्यतिरिक्त काले तदुक्ते: किं प्रयोजनं ?, कथं च तत्र तदन- । सूर्योदयद्वारक- ङ्गीकारे मिथ्यात्वादिचतुष्टयमिति ?, चेच्छृणु, अष्टम्यादयस्तिथयस्तावत् पौषधादिना सचित्तत्यागादिना सिद्धान्तः कृति चाराध्याः । सा चाराधनाऽपरसूर्योदयान्तं यावत् सम्पूर्णपौषधस्याहोरात्रमात्रत्वात् कार्या, तिथयश्च लोकोत्त- । सन्दोहे रमार्गेऽहोरात्रादूना एव । लौकिके तूना अधिका अपीति न पौषधकालं यावन्नियतावस्थाना इति । । कीदृश्यस्ता आराधनार्थमालम्ब्या इति संशयान्धकारविनाशाय 'ताउ तिहीउ पमाणं' त्यादि ‘उदयंमि जा तिही सा पमाणं' त्यादि चोक्तं । तथा चोदयव्यापिनी तिथिरपरसूर्योदयान्तव्यापिनी ज्ञेया ।। पारासरोऽप्येतदेवाह-'आदित्योदयवेलायां, या स्तोकापि तिथिर्भवेत् । सा सम्पूर्णेति मन्तव्येति । तथा च । प्रत्याख्यानग्रहणकाले या सा तं समग्रं दिनं यावन्मन्तव्या । प्रत्याख्यानकालग्रहणकालश्च सूर्योदयादर्वागेव, । प्राक् सूर्योदयोदुपकरणदशकप्रतिलेखनोक्तेः । ततश्च निरस्ता मूलत एव ते ये सायं प्रतिक्रमणकालव्यापिनीममिमन्वते अहोरात्रिक्याराधनायां पर्वतिथिं । एवं चोदयस्पर्शात् प्राग्बहुतराया अपि पर्वतिथेस्तत्त्वेन व्यपदेशाभावो, द्वितीयाग्रेतनतिथिभोगकालेऽपि उदयस्पर्शिन्या एव तिथेयंपदेशोऽपि न दुष्ट इति सर्व सुस्थम् । एतेन च ये एकस्मिन्दिने तिथिद्वयस्य वाचका आराधका वा ते निरस्ता, उदयस्पर्शिन्या एकस्या एव भावात् । IH क्षये वृद्धौ च 'क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरे त्यनेनैकस्या एव च प्रत्यवस्थापनात् । न च पर्वतिथौ, 'क्षीणायां विराधने तन्नियमानां पूर्वतिथौ न्यूनं प्रायश्चित्तं वृद्धौ वा प्रागुदयस्पर्शिन्यां तथाभावे स्वल्पमपि प्रायश्चित्तं तैरुत्थापकैरपि गृह्यते दीयते । प्रातस्त्यप्रत्याख्यानकायोत्सर्गे त्वष्टम्यादिरिति क्षये पूर्वापर्वतिथौ वृद्धौ · चोत्तरदिन एवोच्यते । एवं चायथाकारिवादित्वेनाज्ञाभङ्गानवस्थामिथ्यात्वविराधनारूपदोषचतुष्टयाप- 12/ ॥३२॥ त्तिदुर्वारा, तथा हेसम्पूर्ण महारानं पतिथीनामष्टम्पादीनामनङ्गीकाराद् द्विर्भावाङ्गीकाराच्च प्रतिपूर्णे, चतुष्पर्वीति ।। REEBE

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104