Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमोद्धारक-
कृति
सन्दोहे
॥३०॥
आषाढादिषु तत्कार्यात् नैवं किं वार्षिकं भवेत् ॥३७॥ तिथे निश्चन्द्रमासोऽपेक्ष्यतॊवृद्धियुक्तता । ततः ।। कार्मणमाश्रित्य, पर्व वर्षमिति ध्रुवम् ॥३८॥ एवं न्यगादि शुभकृत्यसमूहहेतुः, पर्वाब्दिकं नियतधर्मविधा- सूर्योदयनदक्षं । कर्माद्वमाप्य जिनराजमतानुसारि, कृत्वा भवन्तु भविनोद उदीर्णोधाः ॥३९॥ इति पर्वविधानम् ॥ सिद्धान्तः
सूर्योदयसिद्धान्तः (१४). नत्वा नम्यं नराधीशैजिनेशं शुद्धिकाम्यया ।
ब्रुवे सिद्धान्तमुदयेऽर्कस्याराधनसिद्धये ॥१॥ अत्र हि 'चाउद्दसट्टमुद्दिट्टपुण्णमासिणीसु पडिपुष्णं पोसहं अणुपालेमाणे'त्ति सूत्रकृताङ्गादिवचनात् 'अट्ठमीचउद्दसीनाणपंचमीपजोसवणाचउमासीए चउत्थट्ठमछटुं न करेइ पच्छित्त'ति श्रीमहानिशीथभणितेः 'एएसु चेव चेइयाई साहुणो वा अण्णाए वसहीए ठिया ते न वदंति पच्छित्तंति व्यवहारपीठिकावूर्युक्तेः 'एतेषु चाष्टम्यादिदिवसेषु चैत्यानामन्यवसतिगतसुसाधूनां वाऽवन्दने प्रत्येकं प्रायश्चित्त'मिति व्यवहारपीठिकावृत्तिवि वरणात् 'अट्ठमी चउद्दसीसुं अरिहंता साहुणो य वंदेयव्वेत्यावश्यकचूर्म्युचारात् 'अट्ठमीच उद्दसीसु उववासकरण ति पाक्षिकचूर्णिनिरूपणात् 'अट्ठमछट्टचउत्थं संवच्छरचाउमासपक्खेसु'त्ति निशीथादिनिगदितेश्च सर्वेणापि चतुर्व- | र्णचतुर्विधसङ्घन शुद्धये धर्माराधनाया अवश्यमादौ तिथिकालस्य निश्चयः कार्यः, अन्यथा प्रतिपदमुक्ततिथिविधानस्यानर्थक्यप्रसङ्गात् । तिथयश्च काश्रित् क्षीणा लौकिकाभिप्रायेण वृद्धा अपि भवन्ति, ततश्च का आराध्या इति संशयापनोदक्षमेण 'क्षये पूर्वा तिथिः कार्ये तिवचनेनाराध्यतिथेः क्षये तत्पूर्वस्या अपर्व- H तिथेः क्षयं कृत्वा सेवापर्वतिथिः पर्वतिथित्वेन कार्या ग्राह्या व्यपदेश्येति यावत् । एवं च पर्वतिथेद्धौ । ॥३०॥ 'वृद्धौ कार्या तथोत्तरे तिवाक्येन द्वितीयैव टीप्पनगता पर्वतिथिः पर्वतिथिनाम्ना कार्या व्यवहार्या व्यपदे
3NE
उ
-
-
-
3
-

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104