Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
S
कृति
3
॥२८॥
23
M. व्याप्य संस्थितं । बाधं चानन्तगं त्यक्त्वा-ऽनन्तार्थ तत उच्यते ॥८॥ इत्यनन्तार्थाष्टकम् ॥ आगमोपर्वविधानम् (१३)
पर्व द्धारक__ प्रणम्य नतयोगीन्द्र, देवाच्यं त्रिजगद्गुरुं । जिनं मासाब्दविभिदो, वक्ष्ये पर्वोपलब्धये ॥१॥ उद्यम्यं ।
। विधासन्दोहे
सर्वदा धर्मे, कर्मबन्धभयान्वितैः । हित्वाश्रवान् संवरैक-साध्ये निःश्रेयसप्रदे ॥२॥ सम्यक्त्वेऽतो विनिर्दिष्टे, लक्षणे मुनिपुङ्गवः । संवेगभवनिर्वेदौ सदृग् तद्धर्मलिप्सुकः ॥३॥ लक्षणं लिङ्गमित्युक्त्या, न भ्रान्तव्यं ।।। हितैषिणा । अग्नेरौष्ण्यस्य लिङ्गत्वे, किं नान्योन्यनियन्त्रणा ? ॥४॥ किंतु यत्र मनो नास्ति, सार्वेऽपर्याप्त ऊर्ध्वगे । सहकार्यभावतस्तत्र, मनोजन्या न कल्पना ॥५॥ पर्याप्तेऽपि क्वचिजन्ती, कादाचित्को विपर्ययः । स लेश्याद्यनुबन्धेन, लक्षणं तु पुनः स्थिरम् ॥६॥ धर्मस्य विद्विषां विघ्न-कारिणां गर्हणावतां । तक्रियामचिकीर्षुणां, तन सम्यक्त्वमंशतः ॥७॥ शान्तेर्दर्शनमोहस्य, यथार्था जायते रुचिः । सत्तत्त्वगा पुनः पापा रतिः संयोजनाक्षयात् ॥८॥ प्राग्भाविनोऽस्य लिङ्गत्वं, न विरुद्धं यतो मतः । पुष्योदयः पुनर्वस्वोरुदयस्यापि । बोधकः ॥९॥ एवं सत्यपि सर्वेषां, सदृशां न वृषोद्यमः । तदिच्छाभावतो नैष, किन्तु चारित्रमोहजः । ॥१०॥ अत एव च सार्वज्या-धिष्ठिता भरतादयः । गृहस्थाः आददुर्दीक्षां, मोहाभावाजगद्गुरोः ॥११॥ गृहिलिङ्गेऽन्यलिङ्गे च, शास्त्रं सिद्धिरुदाहृता । साऽऽन्तर्मुहूर्तजीवित्वे, नान्यथेति श्रुते मतम् ॥१२॥ तेन चारित्रमोहस्योदयाद्धर्म चिकीर्षति । नापि व्रतं यतो रुद्धः, पअरे क्षुधितो वसेत् ॥१३॥ अप्रत्याख्यानमोहस्य, शमात् स्याद्देशतो व्रत । यथाऽभ्रकाणामल्पत्वे, ज्योतिर्देशादिवस्पतेः ॥१४॥ देशतो विरत: कुर्याद् वधादे
विरतिं कथां । यावदिगादिनियम, कश्चिद्दिष्टमपि श्रयेत ॥१५॥ पौषधावश्यकतपो-देशावकाशिकानि तु । ॥२८॥ MI पर्वाण्यवेक्ष्य भवभी-त्रस्तोऽवश्यं समाचरेत् ॥१६॥ पर्वाणि पक्षमासागभेदानुसरणानि तु । ततोत्र मासवर्षाणां,
-3-
3
3

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104