Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
नम
|॥२९॥
SE
। भेदान् वक्तुमुपत्रमः ॥१७॥ युग स्याञ्चन्द्रचन्द्राभि-वृद्धचन्द्रावर्धितः । नैकं तत्र ब्रियायोगि, कर्माब्दं तु || आगमो- क्रियाविघौ ॥१८॥ विहाय कार्मणं वर्ष, नकस्मिन्नपि सम्भवेत् । दशपञ्चदिनः पक्षो, मासस्त्रिंशदिनोन्मितः । पर्वद्धारक-CH । ॥१९॥ मासदिशभिवर्ष, षष्टया: शतत्रयैर्दिनः । अत एवोदितं ज्योतिष्करण्डे कार्मणं तथा ॥२०॥ वर्षाणि HI कृति- पञ्चधा कर्मेन्द्वक्षसूर्याभिवर्धितैः । निरंश एक एवात्र, कर्मसंवत्सरो भवेत् ॥२१॥ व्यवहारोपयोग्येष, नान्ये | सन्दोहे
सांशदिनोद्भवाः । संवत्सरास्ततः स्पष्ट, क्रिया कार्मणवार्षिकी ॥२२॥ अहोनिशोऽवसाने द्वे, मते आवश्यके || बुधैः । ऋते कार्मणमन्याहो, न हि तत्रोपयुज्यते ॥२३॥ अष्टमी पक्षमध्ये स्यात् , पक्षान्ते पञ्चदश्यपि ।। अर्वाक् पक्षदिनात्कार्य, चतुर्दश्यां तु पाक्षिकम् ॥२४॥ सर्वमेतत् कार्मणाब्द-कालमाश्रित्य साध्यते । न्यायेनव (नानेन तत् ) ततः कार्ये चातुर्मासिकवर्षिके ॥२५॥ न च वाच्यं कथं तर्हि, वर्षेऽभिवर्धितेपि च । विंशत्या दिवस: कार्यादिता पर्युषणा श्रुते ॥२६॥ एवं सति न कर्माब्द, युज्यते सर्वपर्वसु । न तत्र वार्षिक पर्वो-दितं पर्युषणाभिधम् ॥२७॥ किन्तु संयमसिद्धयर्थ, जलकायविराधनां । परिहतु स्थिति वक्तुं, । मुनीनां तद्वचो मतम् ॥२८॥ चन्द्रेऽन्यथा परे वर्षे, कथं भाद्रपदे भवेत् ? । त्रयोदशभिरायातं, मासर्वार्षिकमामतम् ॥२९॥ न च चन्द्रादिवर्षाणामेकस्यावसानिता । भाद्रपद्यस्ति पञ्चम्यां, चतुर्थ्यां वा कथश्चन ॥३०॥ || कामणाब्दं तु वक्तृणां, विवक्षामनुयाति तत् । चतुर्थी भाद्रमासस्य, भवेद्वार्षिकपर्व तु ॥३१॥ न | च केनापि सर्वत्र, हायने वार्षिक मतम् । अभिवृद्धे दिनविंशत्या, किन्त्वाषाढात्परेऽधिके ॥३२॥ शास्त्रे पौषाषाढयोस्तु, वृद्धौ पर्युषणोदिता । विंशत्या यदिनैस्तत्किमर्धजरतीयमाश्रयेत् ॥३३॥ यथा बृद्धौ तु मासस्य. पर्वधस्त्रोऽवष्वष्कति । यवनानां तथेषां स्थान चेद् भाद्रपदे ध्रुवम् ॥३४॥ वृद्धौ यथाऽन्यमासानां, चतुर्मासीत्रिकं म । वार्षिकेणापराद्धं किं, न तम्भियतमामतम् ॥३५॥ दिनेषु सप्ततौ शेषेधूक्तं वार्षिकपर्व | ॥२९॥ यत् । तत्किं विस्मृतमायुष्मन् !, नच शास्त्रवच,न्यथा ॥३६॥ चतुर्मास त्रिके मासो, वृद्धो न गणनामयेत् । ।
RECENDSRHEBHere

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104