SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगमोद्धारक- कृति सन्दोहे ॥३०॥ आषाढादिषु तत्कार्यात् नैवं किं वार्षिकं भवेत् ॥३७॥ तिथे निश्चन्द्रमासोऽपेक्ष्यतॊवृद्धियुक्तता । ततः ।। कार्मणमाश्रित्य, पर्व वर्षमिति ध्रुवम् ॥३८॥ एवं न्यगादि शुभकृत्यसमूहहेतुः, पर्वाब्दिकं नियतधर्मविधा- सूर्योदयनदक्षं । कर्माद्वमाप्य जिनराजमतानुसारि, कृत्वा भवन्तु भविनोद उदीर्णोधाः ॥३९॥ इति पर्वविधानम् ॥ सिद्धान्तः सूर्योदयसिद्धान्तः (१४). नत्वा नम्यं नराधीशैजिनेशं शुद्धिकाम्यया । ब्रुवे सिद्धान्तमुदयेऽर्कस्याराधनसिद्धये ॥१॥ अत्र हि 'चाउद्दसट्टमुद्दिट्टपुण्णमासिणीसु पडिपुष्णं पोसहं अणुपालेमाणे'त्ति सूत्रकृताङ्गादिवचनात् 'अट्ठमीचउद्दसीनाणपंचमीपजोसवणाचउमासीए चउत्थट्ठमछटुं न करेइ पच्छित्त'ति श्रीमहानिशीथभणितेः 'एएसु चेव चेइयाई साहुणो वा अण्णाए वसहीए ठिया ते न वदंति पच्छित्तंति व्यवहारपीठिकावूर्युक्तेः 'एतेषु चाष्टम्यादिदिवसेषु चैत्यानामन्यवसतिगतसुसाधूनां वाऽवन्दने प्रत्येकं प्रायश्चित्त'मिति व्यवहारपीठिकावृत्तिवि वरणात् 'अट्ठमी चउद्दसीसुं अरिहंता साहुणो य वंदेयव्वेत्यावश्यकचूर्म्युचारात् 'अट्ठमीच उद्दसीसु उववासकरण ति पाक्षिकचूर्णिनिरूपणात् 'अट्ठमछट्टचउत्थं संवच्छरचाउमासपक्खेसु'त्ति निशीथादिनिगदितेश्च सर्वेणापि चतुर्व- | र्णचतुर्विधसङ्घन शुद्धये धर्माराधनाया अवश्यमादौ तिथिकालस्य निश्चयः कार्यः, अन्यथा प्रतिपदमुक्ततिथिविधानस्यानर्थक्यप्रसङ्गात् । तिथयश्च काश्रित् क्षीणा लौकिकाभिप्रायेण वृद्धा अपि भवन्ति, ततश्च का आराध्या इति संशयापनोदक्षमेण 'क्षये पूर्वा तिथिः कार्ये तिवचनेनाराध्यतिथेः क्षये तत्पूर्वस्या अपर्व- H तिथेः क्षयं कृत्वा सेवापर्वतिथिः पर्वतिथित्वेन कार्या ग्राह्या व्यपदेश्येति यावत् । एवं च पर्वतिथेद्धौ । ॥३०॥ 'वृद्धौ कार्या तथोत्तरे तिवाक्येन द्वितीयैव टीप्पनगता पर्वतिथिः पर्वतिथिनाम्ना कार्या व्यवहार्या व्यपदे 3NE उ - - - 3 -
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy