Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
। क्रियाऽलसः ॥२४॥ अनन्तलेभिरे बोधा, निस्तीर्णश्च भवार्णवः । सङ्गत्यागान्न ते ज्ञानां व्यवहाराय किं । 'आगमो- क्षमाः ? ॥२५॥ व्यवहारं समुच्छिन्दन् , तीर्थोच्छेदी मतो जिनः । इति मन्वान आतोक्ति-माश्रितस्तं त्यजेत् ।। लोकोत्तध्धारक
कथम् ?॥२६॥ न चोद्यं यत् क्रिया गौणी, परथा कथमुच्यते । समासे परतो द्वन्द्व, वर्णाल्लघ्व्यन्यथा पुरः ? | रतत्त्वपदकृति- M
॥२७॥ मोक्षो ज्ञानक्रियाभ्यां जरुक्तस्तत्र लघुः क्रिया । नावाचि प्राक सति द्वन्द्वे, ज्ञानमभ्यर्चितं ततः । त्रिशिका सन्दोहे |
॥२८॥ आद्यं ज्ञानं क्रिया पश्चा-दित्युत्पत्तिक्रमाश्रितं । वच एतत् न 'यद् धर्मोऽखिलसंवरमन्तरा ॥२९॥ करणे ततीयाऽदिष्टा, मुख्यता तद द्वयोरपि । उभयोः करणत्वेन. सम्यक चिन्तय चेतसा ॥३०॥ परस्थं
ज्ञानं, सम्भवेन मारुषादिवत । अनुवृत्तेबंधस्यादौ, न किया जातचिनथा ॥३१॥ अगीतार्थोऽपि निश्राय, गीतार्थ मुनितापदं । नाव्रतः साधुताभाक स्याज, जिनेन्द्रमपि संश्रितः ॥३२॥ असंयतार्चनं विज्ञमतमाश्चर्यमन्तिमं । न क्याप्यभ्यर्चना साधोरगीतार्थस्य गीयते ॥३३॥ चरणे ज्ञानदृष्टयादेः, सङ्ग्रहायापवादता । पुष्टथै यमस्य सा यन्नापोद्यतेऽधिकृतं विना ॥३४॥ हीनो व्रतेन पूज्यः स्याद्, यत्प्रोक्तं तत्र कारणं । शुद्धप्ररूपणा भाव-साधुता ह्यपवादतः ॥३५।। श्रतबोधेन चेत् पूजा-योग्यः स स्यात्तदा न किं । दशपूर्वी दधन्यूनां, स मिथ्यात्वे मुनिब्रवः? ॥३६॥ द्रव्यपर्यायभावज्ञो. हिंसादेविरतो विभोः । आज्ञामनुसरन शक्त्यो-यच्छन पूजापदं श्रुतात् ॥३७॥ श्रीमजनेन्द्रवाणी प्रतिपदमनुयान् हापयनिन्द्रियाणा-मर्थेषु प्रेमरोषौ रतिमनुरचयन् संवरेषु प्रकामं । गुप्त्या गुप्त समित्या समितमरुहतां मार्गमुद्योतयन्तं, नत्वाऽचित्वा तदीये पदयुगकमले लीन आनन्दमेतु ॥३८॥ इति व्यवहारसिद्धिषत्रिंशिका ॥
कर्मफलविचारः (७) नमत भव्यजना ? नतनाकिन, विहितशुद्धपदाश्रितसंस्थितिम् । निहतजन्मजरामृतिकारणं, कृतसुधाम- ||
॥१७॥

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104