Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो
द्धारक
कृति
दो
||२५||
रागादेर्ग्रहात्मिका । श्रुतनिष्ठस्य गुर्वादि मानिनः सा सुचेतसः ||२२|| मालिन्यकृदना भोगाद्घोरं मिथ्यात्वमनुते । अवन्ध्यं सम्पदाम्बीजमुन्नति: स्वर्गसिद्धिदा ||२३|| दयार्चाशीलवैराग्यं पुण्यं तच्च सदागमात् । वृद्धेभ्यः स च संसारे, शोभनादधिकप्रदः ||२४|| औचित्याद् गुरुशुश्रूषा, मङ्गलं धर्मिणां व्रते । गुरुद्वेगहृतो वीरस्येवेदमुपपद्यते ||२५|| धर्मोद्यमात्तत्त्वदृष्टेः सुखित्वाद् वृणुतोक्तितः । त्रिशतकोट्यादिदानेपि, महादानं जगद्गुरोः ||२६|| तीर्थंकृत्वोदयाद्दानं, धर्माङ्ग स्वाशयकरं । दत्ते जिनो गुणार्थ्येवं न पापं दूष्यकार्प ||२७|| राज्यं ददन विवाहं च कुर्वन् शिल्पं निरूपयन् । अधिकापत्तिरक्षातोऽदोषः पुण्यं च पवित्रमम् ॥२८॥ वासीचन्दनकल्पानां, जगदुरितहारिणाम् । साम्यमात्मम्भरीणां यज्ज्ञेयमेकान्तभद्रकम् ||२९|| ज्ञानादेर्घातिनाशात्स्या दात्मस्थं केवलं मुखे । लोकालोकावभासीदं, न गमोऽस्य गुणो यतः ||३०|| अचिन्त्यपुण्यसम्भारात् सर्वभाषानुगामिनीम् । तीर्थकृत्त्वाद्भव्यहितां, देशनां जिनराट् ददौ ||३१|| आबाधारहिता मुक्तिः, स्वस्थाऽमोहाऽममाऽचला । संवेद्या योगिनामेषा तद्गा जीवाः समे त्विमे ||३२|| इति अष्टकबिन्दुः ॥
स्याद्वादद्वात्रिंशिका (११)
इन्द्राणां विंशतिं दीप्रां, नखमिषात्सदा दधत् । नोन्द्रमौलिरर्हन् स्ताद्, भव्यानां विघ्नवृन्दहा (स्याद्वादेनाघनाशकः ) ||१|| नयाः परस्परं नन्ति, मत्सराघ्रातचेतसः । स्यात्पदे तान् समायोज्य, मैत्र्यां युक्ताः समेता ||२|| विशेषवादिनः साम्यवादिनोऽन्योन्यमाहति । दधुर्विशेषसामान्य- मयं वस्तु जगौ जिनः ॥३॥ क्रियावादी मतेर्वाद, हन्ति वादो मतेः क्रियां । ज्ञानक्रियाभवं मोक्षं, जिन आहाविरोधः || ४ || हिनस्ति सद्वचोऽविद्यमानवादी तकं च तत् । सदसदात्मकं कार्य-मुशन मैत्र्यां न्यवीविशत् ||५|| कार्य कारणनाशेन, तदेव तद्भवत्यलम् । आख्यान्तौ योजितौ भेदाभेदेन हेतुकार्ययोः ||६|| केचिन्नित्या अनित्याश्च, मतेऽर्थाः
अष्टक'
बिन्दुः
॥२५॥

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104