Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
अष्टकबिन्दुः
चयेन्महादेवं, द्रव्यभावभिदाशुचिः । शुद्धयत्यन्तेऽसुमान्ध्यानादाद्यपीष्टं तदर्थ कृत् ॥२॥ द्रव्यभावाष्टपुष्पीयं, आगमो- स्वर्गमोक्षप्रदा मता । जात्याद्याऽऽद्य दयाधन्त्ये, भावः कर्मक्षयङ्करः ॥३॥ एधांस्यघानि धर्माग्निः, प्रबला ध्धारक-0 भावनाहुतिः । अकामा मोक्षदा साधो रन'त्यग्निकारिका ॥४॥ आज्ञास्थितोऽनुकम्पावानुपकारी सदाशयः ।। कृति- ईप्सेत्सम्पत्करी वृत्ति, पौरुषघ्नीं च वर्डयन् ॥५॥ भिन्नं न कल्पितं पाके, न कृतं न च कारितं । यतिना सन्दोहे
गृह्यतेऽनादि, न पुण्ययावदर्थिकम् ॥६॥ दीनादेर्दयया दाने, पुण्यं पापमिहान्यथा । भवाङ्गमेते तत् साधोः,
प्रच्छन्नं भोजनं मतम् ॥७॥ जिनाज्ञाभक्तिसंवेग-युतोऽविध्यादिवर्जितः । विरतो भावतो द्रव्याच्चोक्तमित्यपि ॥२४॥
शोभन: ॥८॥ शान्तो हेयादिनिश्चायी, स्वस्थो न्यायादिवृत्तिमान् । तत्त्वसंवेदनः पात-नैरपेक्ष्याद्यसङ्गतः ९॥ कष्टं भवाङ्गगमिच्छेयं, तत्यागो ज्ञानसङ्गतं । वैराग्य, नेष्टविरहात्, न मिथ्यात्वाच्च साधुता ॥१०॥ तपः संवेगशमयुग, यावन्नेन्द्रियहीनता। पीडा न हीष्टसिद्धधात्र, स्यात्क्षयोपशमाद्धितं ॥११॥ धीमता ज्ञातशास्त्रोण, धर्मवादो घनाग्रहः । मृत्यन्तरायौ न जये, बोधोऽस्य विद्वदर्चितः ॥१२॥ लक्षणं न प्रमाणादेः, किन्त्वहिंसादिपञ्चकं । चिन्त्यं धर्मार्थिभिश्चेष्ट-सिद्धयर्थ क्वास्य योग्यता ॥१३॥ नित्यो न हन्यते हन्ति, निष्क्रियत्वान्न संसृतिः । तदभावे न सत्यादि, क्रियायोगे समं शुभम् ॥१४॥ अनित्योऽहेतुकं नश्येद् , हिंसको जनकः क्षणः । । स्याद्वा शास्त्र उपन्यासो, निष्फलो स्या भवेत्पुनः ॥१५॥ नित्यानित्यः स्मृतदेहाद्भिन्नाभिन्नो यमं ततः। कर्मोदये पि संक्लेशाद्धिसाऽहिंसा च भावतः ॥१६॥ अचित्तादोदनाद्ययं, न प्राण्यङ्गात् समं कथं । मांस, लोकं समीक्ष्याख्याः, सशास्त्रं शास्त्रवित्तम ? ॥१७॥ नियोगे भक्षणाद्दोषोऽन्यदात्तिनहि दोषकृत् । महाफला निवृत्तिः किमविरक्तिर्हि दुष्टता ॥१८॥ सच्चित्तनाशनं मद्य, प्रत्यक्षेणेव भण्डनं । भ्रष्टशक्तिरषिर्धान्तोऽतस्तद्वयं विवेकिभिः ॥१९॥ प्रोक्तं हथधीत्य स्नायात्तन्नादोष मथुनं क्वचित् । सत्त्वान्तकमधर्मस्य, म्ल त्याज्यं विषान्नवत् ॥२०॥ धमर्हः सूक्ष्मधीपर्लानौषधदाते नेतरः । श्रुतादृते प्रवज्यादिदाताप्येतद्विघातकः ॥२१।। मार्गानुसारिणी शुद्धिर्न ।

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104