Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
N
।।१८।।
निवासविवेचनम् ॥१॥ नह्याधेयं विनाधारमाधारः क्षेत्रमुच्यते । निश्चयेनावकाशोऽदो, मण्डलं व्यवहारतः आगमा ॥२॥ पारणामिन उच्यन्ते, जीवास्तत्र द्विधा नतिः । स्वाभाविका परोत्पाद्या, चेत्याद्या न कम द्धारक विविच्यते।। ३॥ परात्र देशद्रव्याद्धाभावमुख्या नतिं प्रति । कारणं येन द्रव्याद्याः कर्मोदित्यादिकारकाः, ॥४॥ ये । फलकृति- जीवा द्रव्यक्षेत्रादि-सहायस्थगनपेक्षिणः । ते विचित्राः सुरश्वनि-शलाकचरमागिनः॥५॥ तेषामायुर्यतो नवोपक्र
विचार सन्दोहे
म्येतापवर्त्तनं । क्रियेतास्य न द्रव्या धर्यत्तऽनपवर्त्यजीविताः ॥६॥ तथापि सर्वथा ते न, द्रव्यादिकस्य कुर्वते । उपेक्षां निर्गतौ द्वारावत्या द्राग्रामकेशवौ ॥७॥ अपरेषां ततो युक्त-तम आत्महितैषिणां । सोपद्रवस्य धाम्नो हि, त्यागः शास्त्रविदोदितः ॥८॥ कर्मणां फलदातृत्वमव्याहतमथेष्यते। किमपेक्ष्यास्तदा द्रव्यक्षेत्राद्या विबुधैरिह ? ॥९॥ द्रव्याद्या एव चेद् दद्युः, सुखदुःखे शरीरिणां । आत्मवैरितया धस्तं, समतं शुभदर्शनम् ॥१०॥ उपप्लुतं ततः स्थानं, वर्जयेदिति वाचिकं । अदृष्टवादिनां वः किं, युज्यते मतघातकम् ? ॥११॥ सत्यं लोभाधितात्मानः, कर्मणां फलवत्तनुः । न सा परं विना द्रव्याद्यतत्प्रागेव निर्गीतम् ॥१२॥ कर्मणो वर्गणाः सूक्ष्मा, नोपभोगक्षमास्ततः । न बाह्यद्रव्यप्रभृति-निरपेक्षं फलन्यमी ॥१३॥ इच्छाकृतं यथा शेषं, न विना बाह्यपुद्गलान् । विकारादि तनौ दृष्टं, न चेच्छा प्यणुवर्जिता ॥१४॥ बोधिका न परा मध्या, नच ते अन्तरा वचः। वैखर्या नच सा बाह्येन्द्रियाण्यते भवेद्विदे ॥१५॥ विद्युच्छक्तियथा यन्त्रे, प्राप्तापि बाह्यपुद्गलान् । नाविचाल्य जन स्वार्थ. बोधनाय भवेदलम ॥१६॥ स्नायवोषि तनौ केचिद, ये स्वविकारसम्भवे । बाह्याणुविकृतेः ख्यान्ति, स्वसद्भाव विचक्षणाः ॥१७॥ कानिचित्स्थलताभानि, साक्षाद द्रव्याणि भूतले। औषधीभूतकायानि, फलदायीनि बाह्यतः ॥१८॥ दृष्टसाम्येपि न फलं, समं जगति दृयते । तत्रादृष्टो बुबैः कश्चिद्धतुः कल्प्यो ।
H॥१८॥ ह्यतीन्द्रियः ॥१९॥ तदेवादृष्टमित्येवं, सूक्ष्पैः कर्माणुभिरिहि । विना बाह्यगताणूनां मपेक्षां साध्यते फलम् || | ॥२०॥ अत एवौषधेर्योगः, प्रशस्यो गदसंगमे । तीर्थादेरातिश्चात्म-कल्याणकरणे पटुः ॥२१॥ विचित्रा |

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104