Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमोध्यारककृति
सन्दोहे
|१५||
श्रितः । ह्यार्पणीयरूपेण, हिसादानादिकर्मसु ॥२२॥हता मुक्तिं गताः स्वर्ग, श्वभ्रं वा निजकर्मतः। हिंसकाय न दातारः, किंचित्तत् किं धोऽफलः ? ॥२३॥ दातारः प्रेत्य तेषां स्यु-र्याचका इतरे परे। एवं व्यवहृतेश्छेदो, लोकोत्तननव स्यात् परं पदम् ॥२४॥ लोकोत्तरमते ते तु, हिंसाद्याश्रवराशित: । बद्धं पाप स्वयं जीवो, भुङ्क्ते योगात्त
रतत्त्वद्वा
त्रिशिका थाविधात् ॥२५॥ परमाधार्मिकाः श्वभ्रे, व्याधाद्याः पशुपक्षिषु । नरेषु दण्डिकाद्यास्तु, दत्त्वा दुःख व्यधुस्त्वयम् ॥२६॥ एवं परापरे जीवा, अजीवाश्चापि कर्मजं । फलं.भोजयितुं नित्यं, संसृति साधितुं क्षमाः॥२७॥ लोकोत्तरमते जीवा:, श्वभ्रादिषु भवाः सदा । अनादिकालतस्तस्माजगत् शाश्वतमाश्रितम् ॥२८॥ सर्वेऽत्र जन्मिनः कर्म, कुर्वन्ति प्रेत्य तत्फलम् । भुञ्जन्त्येवं न यावत्स्या-दव्ययं तावदीक्ष्यताम् ॥२९॥ तथाभव्यत्वभावेन, कर्मलाघवतां गताः । सद्दर्शनादि सम्प्राप्य, भव्या गच्छन्ति निवृतिम् ॥३०॥ एतत्सर्व जिनेन्द्रोक्तागमाद् ज्ञेयं विवेकिभिः । नान्यस्माल्लेशतोऽप्येतज्ज्ञानं जीवैरवाप्यते ॥३१॥ जीवाजीवादितत्त्वानां, यथार्थानां निदेशनात् । सत्य लोकोत्तरं जैनं, मतं विद्वद्भिरिष्यते ॥३२॥ अज्ञानान्धितलोचने जगति मे सद्भाग्रयोगाद्वरं, दृष्टेर्मार्गमुपागतं जिनवरेन्द्रोवतार्कभासान्वितं । शासनमाहतमाप्तवर्यसुभगं शीघ्रं ततो हं गमी,शश्वत्सौख्यमयं महोदयपदं यन्नित्यमानन्दभाग ॥३३॥ इति लोकोत्तरतत्त्वद्वात्रिंशिका ॥
व्यवहारसिद्धिषट्त्रिंशिका (६) अनादिः संसृतिर्जन्तो-मिथ्यात्वादिजकर्मभिः । तज्ज्ञात्वा केवलविदा, भव्यायोपादिशजिनः ॥१॥ नाज्ञः । प्रवर्तते शुद्धथे, नायत्नः शुद्धिकारकः । ज्ञानक्रिये ततोऽदिक्षत्, सन्मार्ग परमेश्वरः ॥२॥ व्यवहारं विना H विद्वान्, कर्मसाधनकर्दमे । मजेत् स्वयं परान् जन्तून्, मजयेच्च वधादिभिः ॥३॥ अत एव समुत्पन्न केबला IN ॥१५॥ अप्यगारिणः । भरताद्या जहुः सङ्गं, द्रव्यतः संयमादृतेः ॥४॥ भगवान् श्रीमहावीरः, क्षुत्तृषाक्रान्तविग्रहान् । ।

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104