Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
तत्तेषां नानच्यं किञ्चिदंष्ट्र द्यापि श्रेष्ठम् ॥१३॥ न ध्रियते विनताऽङ्के यत्तन्मोहप्रभाववैषम्यात् । यद्धौतोऽपि । आगमो- विकारो न तस्य नश्येत् श्रुतौधोक्त्या ॥१४॥ आर्हन्त्यं कर्मोदयप्रभवमपि प्राज्यधर्मदेशनया। पूज्यतमं, निक्षेपद्धारक- तद्वदेव हि जिनस्य सर्व बुधैज्ञेयम् ॥१५॥ नातश्चक्री जिनपोष्टमादितप आतनोति देवार्थ । भरताद्यास्तु : शतकम् कृति- वितेनु: पुण्यचयो यत्तथा नेषाम् ॥१६॥ प्रतिमा जिनस्य वन्द्याः कथयति धर्म विभौ दश द्वे च । तिष्ठान्ति सन्दोहे परिषदस्ताः समवसृतौ चतुर्मुखजिनाग्रे ॥१७॥ प्राग्मुख उपविशति जिनः शेषदिशासु प्रतिकृतीस्तस्य। तनुते
सुरस्ततोऽसावमरकृतः कथ्यतेऽतिशयः ॥१८॥ जिनजिनविम्बविशेषो यदि स्याल्लंशात् ततो न ता दिक्षु । संसद आयोजितकरकमलाः सुस्थाः स्थितिं कुर्युः ॥१९॥ अर्हत्प्रतिमानां नतिपूजनसत्कारकारणाद् हेतोः । बोधेभिः शिवपदमुक्तं तत्साधकं न किमु ? ॥२०॥ सुरलोकविमानेषु प्रभोरशेषेषु मूर्तयो नित्याः । अष्टाधिकशतमाना: कल्याणायार्चिता देवैः ॥२१॥ सम्यग्दृष्टिजीवो नाधर्म धर्मतापदं विद्यात् । तन्न सुराणां जिनविम्बपूजनतो धम्धीळ ॥२२॥ प्रतिनगरं जिनचैत्यान्याद्योपाङ्गोपवर्णितानि किमु । नाद्राक्षीबुंध ! यचं। ब्रवीषि नूत्ना यतः प्रतिमाः ॥२३॥ जवाचारणविद्याचारणमुनयो नतिं व्यधुः किं न ?। विम्बानां जिनराजां भगवत्यङ्ग स्फुटं विद्वन् ? ॥२४॥ प्रतिषिद्धार्हत्प्रतिमानतिरानन्देन परमताश्रयणे । आद्योपाङ्गे चाम्बडमश्करिणोहस्व तन्मनसा ॥२५॥ द्रौपद्या सूर्याभामरवन् महितानि जिनपबिम्बानि । श्रीज्ञातधर्मकथासु निमील्य नेत्र तदृहस्व ॥२६॥ दुग्धं न काष्ठघेनुर्दत्ते यद्वत्तथाऽहतो मूर्तिः। साधयति शिवं नैव, व्यर्था तन्मूर्तिरित्यज्ञः ॥२७॥ जम्बूद्वीपाद्याकृतिमीक्षित्वा किं तद्धिय धत्से ?। किं च जरकादिचित्राण्युपदय ननोषि पापभियम् ? ॥२८॥ सत्यं वीरजिनं किमु निर्णयसि विनाऽऽकृति तदात्वेऽपि ? । शय्यम्भवार्द्रकुमरोद्रो कि
नव चिन्तयसि ? ॥२९॥ वनिताचित्रं मनसो विकारजनकं ततो भवांस्त्यजसि । तद्युतमालयमाप्तात् किं न ।' तथेशेक्षणात् शुद्धिः ? ॥३०॥ लोपित्वा जिनमूत्तीविधापयन् विम्बमात्मनः साक्षात् । भक्तानां दर्शनमुदे न लजसे

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104