Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
कुति
॥१२॥
--
-
।। अपवादात्त नेयं वध इव नाकेच्छया यज्ञे ॥५०॥ किंचार्चाया उक्तं फलं जिनानां स्वयं परैर्वाऽऽद्य । पूजेप्सवो । आगमो
जिनाः स्युन मानमन्त्ये विकल्पे च ॥५१॥ अन्यच्चाचार्याद्या विरताः सावद्ययोगतस्त्रेधा । करणाद्यैः कायाद्यःनिक्षेपद्धारक- कथमारम्भं दिशेयुरमुम् ॥५२॥ निरवद्या चेत्पूजा विदघति किं नव सरिराजाद्याः ? । यन्नात्मनोऽस्ति हितदं शतकम्
तत्कथमुपदिश्यतेऽन्यस्मै ? ॥५३॥ यद्वद् ग्रामविहारे नद्यत्तरणं वधान्वितं यतिनाम्। अपवादतो विधेयं कि सन्दोहे तद्वन्नार्हतः पूजा ? ॥५४॥ कामं तथापि सर्वे भविनो निःश्रेयसापकं धर्म । साधो वार्चनमयलमाधातुं
क्षमा नैव ॥५५॥ भावार्चनेऽक्षमा ये ते कुयुर्जिनराजपूजनं द्रव्यैः । हेतो: पूर्वीक्तात् खलु मलिनारम्भान्विता गृहिणः ॥५६॥ स्न्यादिकृते सारम्भा अपि ये जिनराजपूजनं द्रव्यः। हिंसामीत्याऽत्याक्षुर्दुस्तर एषां महामोहो
॥५७॥ आरम्मे चेजुगुप्सा कायारम्भे गृहे स्थिताः कि ते? । कुश्रुतकुतर्ककुमतेरतोऽर्चने वधभयं जनितम् ॥५८॥ । पुत्राद्यर्थ हिंसादण्डोऽथत आगमे समाख्यातः । पुष्पायरर्चनायां जिनस्य कि नानर्थदण्डत्वम् ? ॥५९॥ असदेतन् | नागादेरायानर्थदण्ड आख्यातः । आप्तरङ्गे द्वितीये नतु जिनचैत्यादिपूजायाम् ॥६०॥ उष्णाम्बुभक्तदाने साधोस्तद्वन्दनाय निर्गमने। वर्षायामुपदिष्टय गमने मुनिदर्शनायापि ॥६१॥ निष्क्रमणे निर्हरणे किं ते नानर्थदण्डमीरुत्वं ?। तत्त्वं देवविलोपी स्वपोषकोऽनृतवधादेशी ॥६२॥ अत आगमानुसारी श्राद्धो नैवार्चन जिनेन्द्रस्य । स्वानुचितैः कन्दाद्यः कुर्याद्यत्तत्र वधभयं तत्त्वात् ॥६३॥ ये संसारोद्विग्ना ग्रहीतुमनसो मुनित्वमारम्भम् । न स्वकृते तन्वन्ति, प्रष्ठधियस्ते न तां कुर्युः ॥६४॥ शुभपरिणामात्पूजां जिनस्य रचयन्ननुक्षणं कर्म । निर्जरयति दुर्जरं यन् नाशयति भवं शुभो भावः ॥६५॥ एकान्तेनारम्भे चेदाज्ञा लुप्यते जिनेशस्य । स्याद्वादस्ते नष्टः सिद्धा अब्ध्यादिषु कथं च ? ॥६॥ दानादौ ते लाभो मूयान भूयसि नतौ गतौ दुरात् । सर्वेष्वन्येषु तथा चेत्पूजया कि विराद्धं ते ? ॥६७॥ यद्वद्धर्मांशोवानुमोद्यते न च ततो वघानुमतिः। तद्वन्जिनपूजायां कि मतिमन्नेव चिन्तयसि ? ॥६८॥ कर्ताऽपि यथा तत्रोद्यच्छति बहुशो विधातुमनधमनाः । नद्वद्भावविशुद्धधै
-
-
-
--
--
-
-

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104