Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
" जिनपूजाये यतेत बहु ॥६९॥ अपवर्गीय वधोज्झनमर्चापि ग्नेिशितः शिवायैव । तन्नापवादपदताऽयुक्ता आगमो- सम्यग विचिन्तयतु ॥७०॥ अपवादता न तत्त्वात् साधूनामन्यथा विधेय सा । परिहत्य यदपवादानुत्स- || निक्षेपद्धारक- र्गाणां भवेद् वृत्तिः ॥७१॥ विरताविरते श्राद्धे साऽवश्यं भवति तदयमुत्सर्गः । तेषां नियमात्यक्त्वा कालं शतकम् कृति
पौषधगतं सवम् ॥७२॥ चैत्यनतौ यतिनोऽपि हि विदधति जिनबिम्बपूजनालस्यं । लातुं लाभं श्राद्धायोपसन्दोहे
दिशन्ति च विधानेन ॥७३॥ अच्युतदेवत्वाप्तिः परिणामात्तस्य तथाविधादुक्ता । बोध्ये शिवाय सोक्ताऽऽश्यकसूत्र यतः स्पष्टम् ॥७४॥ सुदृशो वैमानिकता श्रुतकेवलिनां च लान्तकः स्वर्गः। अवमश्चरणात्सुधर्मा | श्राद्धानामच्युतस्तद्वत् ॥७५॥ अपवादपदं सा वा विरताविरतानपेक्ष्य विज्ञेया । अपवादो यद्धतोस्तत्रैवासौ । प्रवत्तेत ॥७६।। अन्यस्मायुत्सृष्टं परेण नापोद्यते ततो मुक्त्यै । विरतिः पूजा च बुधज्ञैया न तु यज्ञशसनमिव ।
७७॥ सुजनो यथा परस्मे महिमानमनधमुशति सुजनसङ्गे। तद्वजिनो जिना फलं वदेद् योग्यजीवाय ॥७८॥ | केवलिनः सामान्याः परमावधयो मनोविदो मुनयः। पूर्व्याद्या व्याकुयु: किं नार्चाया फलं विद्वन् ! ॥७९॥ केवलिनो जिनपा अपि सरिदत्तरणादि जगदरिह सम्यक । तद्वत सूर्याद्याः किं न गताधाः पूजनं ब्रयः? ॥८॥ निरवद्याऽपि च पूजा विभ्रद्भिः साधूतां न क्रियते यत् । हेतुस्तत्र विशेपाल्लाभो विरतो न कोऽप्यन्यः ॥८१।। जिनराजः किं साघोर्वैयावृत्त्यं करोति मरिष् ? । अन्यस्माद्बहुलाभोच्चत्तद्वज़ जानीया अत्र ॥८२॥ यद्वा स्वरूपसवधा परिणामफला यतो जिनेशार्चा | तन्न स्वरूपमावानवद्यवृत्तरिय कार्या ॥८३॥ यद्वजिनचन्द्राणां च्यवने जन्मनि निवृतौ नृणां । कल्याणकेष्वनुमतौ न रतादेरनुमतिस्तथेहापि ॥८४॥ श्राद्धः सामायिकवान् जले सचित्तेऽङ्गिनं न पतितं द्राक़ । पञ्चाक्षमुद्धरेत्तल्लभमुशेत् किं न स परस्मै ? ॥८५॥ अपवादपदे साधोरर्कोद्दिष्टा
जिनस्य, यचक्रः। श्रींवज्रसूरिवर्याः पुष्पानयन हिमवदादेः ॥८६॥ अर्चाकृते जिवेन्दोः स्नानं सिचयानि 2 लेपनं द्रव्यं । उपकरणानि च मुनिनाधेयानि सदा, न तदस्येयम् ।.८७॥ संयमिनामपवादः संयमपोषाय ।
॥१२॥

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104