Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
धारयन् मौनम् ? ॥३१॥ दुग्धं किं नामधेनुर्ददाति यजापमातनोषि सदा। भावविशुद्धथै चेत्सा द्विवेङ्ग जग्धा ।।। आगमो-|| यदेवं वाक् ॥३२॥ दूरस्था किं धेनुर्ददाति दुग्धं न चेजिनादींस्त्वं । लभसे भव्यं स्मरयन् भावाच्चत् सोत्र | निक्षेपद्वारक- HI किमु नष्टः १ ॥३३॥ जिनबिम्बानां पूजा मनःप्रसत्य ततः समाधिश्च । तस्मादमलं शिवपदमतो हि तत्पूजनं न्याय्यम् शतकम् कृति- ॥३४॥ सामायिकसूत्रं व पठन भदन्तेति के समुद्दिशसि ?। गुर्वाकृति गुरुं वा विनान्यथा तन्मृषा न किमु ? सन्दोहे
| ॥३५॥ आवश्यकं तृतीयं तन्वन् चरणं स्पृशसि ननु कस्य ?। निजमस्तकेन गुर्वाकृतिं गुरुं वा विना साधो ! | ॥३६॥ अनुयोगेष्वत इष्टं स्थाप्यतयाऽऽवश्यकं प्रतिक्रमणे । अक्षादि तद्विचिन्तय चेत्सूत्राराधनाकामः ॥३७॥ | गुरुविरहे नियता तत्प्रतिमा कार्या समग्रधर्मकृतौ । नानापृच्छ्य गुरुन् यत् क्रियते कार्य मुनिपदस्थैः ॥३८॥ किंचाविरहेऽपि गुरोः स्तुतौ जिनानां तदाकृनियमात् । स्थापय सत्यं विद्वन् ! स्थैर्य विशेषाय चोत्सर्गे ॥३९॥ नेवाचार्यस्य पुरतः परः शतानां तु वन्दनविधौ स्यात् । चरणे मस्तकलगनं तत्तच्चरणौ ध्रुवं स्थाप्यौ ॥४०॥ मोक्षो जिनेन्द्रकथिताचाराचरणाद् भवेच्च तत्यागात् । स च दुष्करोऽथ लब्धे तस्मिन् ज्ञेयः स्तवो भावात् ॥४१॥ मक्त्या वक्तरिमानस्तस्मात् प्रचुरा पुनर्भवेद्भक्तिः। एवमन्योन्यवृद्धौ गच्छेन्मानः परां काष्ठम् ॥४२॥ वक्तुमाने प्रचुरे मानं वचनं भपेत् परं तस्मात् । वर्धेतांशांशेन हि त्यागो यो दुष्करोऽभिमतः ॥४३॥ गृह्णानो व्रतमन् सिद्धे सत्यपि गुणधिके नाख्यत् । अपरोपदेशबोधात् पदं भदन्तेति न परनराः॥४४॥ सिद्धसमक्षं गृह्णन् व्रतं तदाकारमादधीतान्तः। सम्बोधनप्रभावाज़ ज्ञायत एतत् पुनर्विदुषा॥४५॥ न च सिद्धा आकारैरहिता इति तत्प्रतिकृतिनैव । अवगाहना च संस्थानं तेषां गीतमहद्भिः ॥४६॥ सत्यं पूजा हि तदा कृतकृत्यानां गुणार्थिनां पुंसां । परमस्तु भावतः सा यन्नारम्भादि दूरितपदम् ॥४७॥ आरम्भे जिनपाज्ञा लुप्येतात: सदावधोत्रस्तैः । स्नानकुसुमदीपादिभिरर्चनाधीयते नव ॥४८॥ अपवादपदं चैषा नाहित्प्रतिकृतेभवेद् द्रव्यैः। अच्युतपददं यस्माद् द्रव्यानमिष्यते विज्ञः ॥४९॥ ओरम्भस्य विहासा भल्यानाशिवपदाप्तये गीता ।।।

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104