Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
।। अप्रवृना यदा योगास्तदा ध्यानं शिवार्पकम् । इति बुध्यन्न विद्वन् किं, निश्चयं श्रयसे शिवम् ॥५९॥ आगमोद्धारक
आत्मरूपमचारित्रं, बुध्यमानो बुधः किमु । व्यवहारफलं शुद्धं, निश्चयं श्रयते सदा ॥६०॥ अवाप्य केवल-1 नयकृति- ज्ञानं, लोकालोकावलोककं । व्यवहारप्रवृत्त्यर्थ, तीर्थ तीर्थाधिपोऽब्रवीत् ॥६१॥ एवं शास्त्रसुधारस सुमनसः । षोडशिका सन्दोहे कर्मामयोजासनं, श्रीमतीर्थकरोदितिं धृतधृति सम्पीय शुद्धादृति । नित्यं गच्छत चिन्मयेन मनसा निश्चायकं सद्गते स्तीथ निश्चयसंश्रितं शिवपदानन्दप्रदं भाविनः ॥६२॥ इति नयविचारः ।।
नयषोडशिका (३) सूत्रेणानुगतार्थानां, व्याकृतानां तदाश्रितैः । नियुक्त्यादिभिः सदर्थानां, स्यानयद्वारयोजनम् ॥१॥ परं ज्ञानक्रियाभिख्यौ, नयावावश्यके मतौ । तत्रास्ति कारणं तावद्यत्करणाश्रितं मतम् ॥२॥ आदावेव प्रति- IN ज्ञातं, मोक्षो ज्ञानक्रियाद्वयात् । स्पष्टं कृतं नयद्वारे, साधुलक्षणनिश्रया ॥३॥ शुद्धं सर्वनयैरेतत्, साधुर्यचरणे गुणे । स्थित एवं च साध्योऽर्थ, उपसंहृत्य दर्शितः॥४॥ चरण न विना ज्ञानं, दर्शनं च ततस्त्रिकम् ।। चरणस्य स्थिती मोक्ष-मार्गसिद्धिर्न दुष्करा ॥५॥ साधुक्रियागतं सर्वमावश्यकमुदीरितं । व्याख्या चापि कृतास्यवं, तन्नयाः साधुनिश्रिताः ॥६॥ आवश्यकेषु मुख्यानं, प्रतिव्रमणमीरितं । हेयः कार्यश्च तत्रार्थो, द्विधोक्तोऽस्ति पदे पदे ॥७॥ ततो ज्ञाते ग्रहीतव्येऽर्थेऽग्रहीतव्य इत्यपि । द्विधा विचार्य यत्यं च, नयवादसुधाश्रितः ॥८॥ सर्वत्र वा विध्यविध्योः, सत्त्वं विज्ञाय धीधनैः । विधि स्वीकृत्य यत्नेन, वर्तितव्यं नयैर्मतम् ॥९॥ एवं चारित्रसूत्रषु, नयद्वारावधारणं । युक्तं परं परेष्वत्र, सूत्रेषु किन्तु युज्यते ॥१०॥ सन्त्यत्र शासने जैने-नुयोगा इतरेपि च । द्रव्यकालकथाश्लिष्टाः, परं ते चरणाप्तये ॥११॥ स्वस्वस्थानेषु स्यात्तेषां, नयद्वारोदितिः ॥७॥ पृथक् । तांस्तान् पदार्थानाश्रित्य, तथापि न विरद्धता ॥१२॥ लोके वाक्यानि कथ्यन्ते, यथा द्रव्याद्यपेक्षया।।।
टमाटर

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104