SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ तत्तेषां नानच्यं किञ्चिदंष्ट्र द्यापि श्रेष्ठम् ॥१३॥ न ध्रियते विनताऽङ्के यत्तन्मोहप्रभाववैषम्यात् । यद्धौतोऽपि । आगमो- विकारो न तस्य नश्येत् श्रुतौधोक्त्या ॥१४॥ आर्हन्त्यं कर्मोदयप्रभवमपि प्राज्यधर्मदेशनया। पूज्यतमं, निक्षेपद्धारक- तद्वदेव हि जिनस्य सर्व बुधैज्ञेयम् ॥१५॥ नातश्चक्री जिनपोष्टमादितप आतनोति देवार्थ । भरताद्यास्तु : शतकम् कृति- वितेनु: पुण्यचयो यत्तथा नेषाम् ॥१६॥ प्रतिमा जिनस्य वन्द्याः कथयति धर्म विभौ दश द्वे च । तिष्ठान्ति सन्दोहे परिषदस्ताः समवसृतौ चतुर्मुखजिनाग्रे ॥१७॥ प्राग्मुख उपविशति जिनः शेषदिशासु प्रतिकृतीस्तस्य। तनुते सुरस्ततोऽसावमरकृतः कथ्यतेऽतिशयः ॥१८॥ जिनजिनविम्बविशेषो यदि स्याल्लंशात् ततो न ता दिक्षु । संसद आयोजितकरकमलाः सुस्थाः स्थितिं कुर्युः ॥१९॥ अर्हत्प्रतिमानां नतिपूजनसत्कारकारणाद् हेतोः । बोधेभिः शिवपदमुक्तं तत्साधकं न किमु ? ॥२०॥ सुरलोकविमानेषु प्रभोरशेषेषु मूर्तयो नित्याः । अष्टाधिकशतमाना: कल्याणायार्चिता देवैः ॥२१॥ सम्यग्दृष्टिजीवो नाधर्म धर्मतापदं विद्यात् । तन्न सुराणां जिनविम्बपूजनतो धम्धीळ ॥२२॥ प्रतिनगरं जिनचैत्यान्याद्योपाङ्गोपवर्णितानि किमु । नाद्राक्षीबुंध ! यचं। ब्रवीषि नूत्ना यतः प्रतिमाः ॥२३॥ जवाचारणविद्याचारणमुनयो नतिं व्यधुः किं न ?। विम्बानां जिनराजां भगवत्यङ्ग स्फुटं विद्वन् ? ॥२४॥ प्रतिषिद्धार्हत्प्रतिमानतिरानन्देन परमताश्रयणे । आद्योपाङ्गे चाम्बडमश्करिणोहस्व तन्मनसा ॥२५॥ द्रौपद्या सूर्याभामरवन् महितानि जिनपबिम्बानि । श्रीज्ञातधर्मकथासु निमील्य नेत्र तदृहस्व ॥२६॥ दुग्धं न काष्ठघेनुर्दत्ते यद्वत्तथाऽहतो मूर्तिः। साधयति शिवं नैव, व्यर्था तन्मूर्तिरित्यज्ञः ॥२७॥ जम्बूद्वीपाद्याकृतिमीक्षित्वा किं तद्धिय धत्से ?। किं च जरकादिचित्राण्युपदय ननोषि पापभियम् ? ॥२८॥ सत्यं वीरजिनं किमु निर्णयसि विनाऽऽकृति तदात्वेऽपि ? । शय्यम्भवार्द्रकुमरोद्रो कि नव चिन्तयसि ? ॥२९॥ वनिताचित्रं मनसो विकारजनकं ततो भवांस्त्यजसि । तद्युतमालयमाप्तात् किं न ।' तथेशेक्षणात् शुद्धिः ? ॥३०॥ लोपित्वा जिनमूत्तीविधापयन् विम्बमात्मनः साक्षात् । भक्तानां दर्शनमुदे न लजसे
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy