________________
RE
-35
# तदर्थ बुध्यते बोद्धास्तत्तद्रव्याद्यपेक्षया ॥१३॥ सूत्रोक्तयोऽपि तन्त्रोक्ता द्रव्यादिसमाश्रिताः । नयद्वारे II आगमो-NI विविच्यैतदाख्येयमिति युक्तिमत् ॥१४॥ उपक्रमे नयद्वारं, प्रामाण्याय विवेचितं । नयद्वारेन तुर्ये तु, सर्व सूत्रं || निक्षेप
विचार्यते ॥१५॥ सर्वत्र नो जनाः सर्वेऽधिकारं सेवितुं क्षमाः। तुर्ये ततो नयद्वारे, यथाश्रोत्रुपसंहृतिः ॥१६॥ शतकम् इति नयषोडशिका ॥
निक्षेपशतकम् (४) Iટા.
चारित्रं नाज्ञातुर्दर्शनहीनस्य नैव सज्ज्ञानम् । एतत्रिकं विना न च मोक्षो भविनोऽपि जायेत ॥१॥ निक्षेपैरर्थानां सर्वेषां स्यादधिगमात् जन्तोः । नयमानैर्निर्देशाधैः सदाद्यैश्च सदृष्टिः ॥२॥ भावा भुवने द्वेधा, आराध्या इतरथा च चिवद्याः । समवसरणवर्ती जिन, आराध्यो भावदेवतया ॥३॥ यस्याराध्यो भावो || नामाद्यास्तस्य वन्दनीयाः स्युः । तीर्थकरनामाद्या निक्षेपास्त्रय इतो वन्द्याः ॥४॥ नन्वेवं चक्रथाद्याः सिद्धिगतौ गामिनस्ततस्तेषां । नामादीन्याराध्यान्यतो हि नयात् किं न सर्वेषाम् ? ॥५॥ अथ भावानुसरणतो नामाद्या वन्दनीयताधाम । तर्हि जिनाधिपतेन च्यवनाद्यनुमोदनीयतया ? ॥६॥ किंच शलाकापुरुषाश्चक्रथा द्यास्तेन तत् त्रिकं वन्छ । नामादीनामेवं. सति हर्याद्यर्चनं किं न ? ॥७॥ सत्यं, द्रव्यत इष्टः शुद्धनयेनान्तिमो भवः सिद्धेः । पूज्यतया चक्रयाद्यास्तस्मिन् सिद्धा भवे नैव ॥८॥ सिद्धेर्वा याऽवस्था तां निक्षिप्यार्चयेत् 'सुधीस्तेषु । नवांशतोऽस्ति दोषो यच्छेषं भावमनुसरति ॥९॥ अत एव जिनेन्द्राणां सिद्धत्वं प्रतिकृतौ ।। समावेश्य । आरोप्यावस्थाद्वयमय॑ते विज्ञैः श्रुताधारात् ॥१०॥ अर्हन्तोऽचिन्त्यपुण्यप्राग्भारास्तद्भवोऽखिलस्तेषां । । आराध्यों विधिविद्भिस्तत् किञ्चित् शङ्कनीयं न ॥११॥ च्यवने जिनस्य शक्रः स्तर्वति शक्रस्तवेन तं ॥ ॥८॥ तस्मात् । एवं जन्मनि नामान्वयोहादिष्वपि ज्ञेयम् ॥१२॥ कल्याणकानि पञ्च तु जिनस्य लोकानुभावतोऽर्व्यानि ।।।
manti
32
-
-
--
3ES