Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रज्ञापनास
समशरीराः - समं सदृशं शरीरं येषां ते समशरीरा भवन्ति । किं वा सर्वे नैरयिकाः समोच्छ्वासनिःश्वासा-समो उच्छ्वासनिःश्वासौ येषां ते समोच्छास निःश्वासा भवन्ति ? भगवानाह - 'गोयमा !' हे गौतम! 'णो इणडे समट्ठे' नायमर्थः समर्थः युक्त्योपपन्नः, तत्र गौतमः पृच्छति - 'सेकेणणं भंते ! एवं बुच्चइ-नेरइया नो सम्वे समाहारा, जाव णो सब्वे समुस्सासनिस्सासा ?' हे भदन्त ! तत्-अथ केनार्थेन कथं तावद् एवम् उक्तरीत्या उच्यते यत्-नैरयिका : नो सर्वे समाहाराः - समानाहारवन्तः, यावत्-नो सर्वे नैरयिकाः समशरीराः, नो वा सर्वे नैरयिकाः समोच्छ्वास निःश्वासा भवन्ति इति ? भगवानाह - 'गोयमा !' हे गौतम ! 'रइया दुबिहा पण्णत्ता' नैरयिका द्विविधाः प्रज्ञप्ताः, 'तं जहा - महासरीराय अप्पसरीरा य' तद्यथा - महाशरीराश्च अल्पशरीराश्च तत्र महत्- विशालं शरीरं येषां ते महाशरीराः, एवम् अल्प- लघु शरीरं येषां ते अल्पशरीराः, तत्र जघन्येनाल्पत्वम् अङ्गगुलासंख्येयभागप्रमाणत्वम् उत्कृष्टेन महन्वन्तु पञ्चधनुः शतप्रमाणत्वम् अवसेयम् एतदपि भवधारणीयशरीरमपेक्ष्य भगवान् - हे गौतम! ऐसी बात नहीं हैं ।
गौतमस्वामी - हे भगवान् ! किस हेतु से ऐसा कहा जाता है कि सभी नारक समान आहार वाले नहीं है ? यावत् सब नारक समान शरीर उच्छ्वास और निःश्वास वाले नहीं हैं ?
1
भगवान् - हे गौतम ! नारक जीव दो प्रकार के होते हैं महाशरीर और अल्पशरीर । जिनका शरीर विशाल होता है वे महाशरीर और जिनका शरीर अल्प अर्थात् लघु होता है वे अल्पशरीर । जघन्य अस्पत्व अंगुल के असंख्यातवें भाग है और सर्वोत्कृष्ट महत्त्व पांच सौ धनुष्य का है। तात्पर्य यह है कि नारक जीव का शरीर छोटे से छोटा अंगुल के असंख्यातवें भाग प्रमाण होता है और बड़े से बड़ा शरीर पांचसौ धनुष का यह प्रमाण भवधारणीय शरीर की
श्री भगवान् हे गौतम! श्रेवी वात नथी.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! શા હેતુ એ એવુ કહેવાય છે કે ખધા નારક સમાન આહરવાળા નથી હતા? યાવત્ ખધા નારક સમાન શરીર, ઉચ્છ્વાસ અને નિશ્વાસ વાળા નથી ?
શ્રી ભગવાન-ડે ગૌતમ ! નારક જીવ એ પ્રકારના હૈાય છે–મહાશરીરવાળા, અને અલ્પ શરીરવાળા જેએના શરીર વિશાળ હાય તેઓ મહાશરીર અને જેમના શરીર અલ્પ અર્થાત્ લધુ હાય છે, તેઓ અલ્પ શરીર. જઘન્ય અલ્પ અગુલના અસંખ્યાતમા ભાગ છે અને સર્વોત્કૃષ્ટ મહત્વ પાંચસે ધનુષનુ છે.
તાત્પર્ય એ છે કે નારક જીવના શરીર નાનામાં નાનાં આંગલના અસંખ્યાતમા ભાગ પ્રમાણુ ડાય છે, અને મોટામાં મોટા શરીર પાંચસે ધનુષના. આ પ્રમાણ ભવધારણીય શરીરની અપેક્ષાથી છે. ઉત્તરવૈકિયની અપેક્ષાએ જઘન્ય પ્રમાણ આંગલના સંખ્યાતમા ભાગ
श्री प्रज्ञापना सूत्र : ४