Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 78
________________ मा०प्र० दशनाचार. ॥३१॥ रूणां गुरुः। विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥१॥ हर्तुयति न गोचरं किमपि शं पुष्णाति सर्वात्मनाऽप्यर्थिभ्यः प्रतिपाद्यमानमनिशं वृद्धि परां गच्छति । कल्पान्तेष्वपि न याति निधनं विद्यारव्यमन्तर्धन, येषां तान् प्रति मानमुज्झत जनाः कस्तैः सह स्पद्धते ? ॥२॥ यद्वा-"दासेरोऽपि गृहस्वाम्यमुच्चैः काम्यमवाप्तवान् । गृहस्वाम्यपि दासेरत्यही प्राच्यशुभाशुमे ॥१॥"सच कोकाशोऽन्यदा-तं रूवं जत्थ गुणा त मित्तं जे निरंतर वसणे । सो अत्यो जो हत्थे ते विनाणं जहिं धम्मो ॥१॥ श्रीधर्मों दययैकधा द्विविधको ज्ञानक्रियाभ्यां विधा, 25 ज्ञानाद्यैश्च चतुर्विधो वितरणायैः पश्चधा तु व्रतैःषट्सप्ताष्टविधव भूजलमुखत्राणान्नयैर्मातृभिः, तत्वैः स्यानवधा तथा दशविधा |क्षान्त्यादिकैः सद्गणैः ॥२॥ सम्यक सम्यक्त्वमूलस्य, दाढर्य एव भवेत्पुनः। निःसीमशर्मफलदः, श्रीमद्धर्मसुरतुमः ॥३॥ | सम्यक्त्वं चात्र देवादितत्त्वश्रद्धानलक्षणम् । प्रपश्चयन्ति चतुराः, सप्तषष्टिगुणात्मकम् ॥४॥ यदार्षम्-'चउसद्दहग? ति. लिंगर दसविणय३ तिमुद्धि४ पंचगयदोसं५ । अपभावण६ दूसण लक्खण८ पंचविहसंजुत्तं ॥५॥ छबिहजयणागारं९ छब्भावणभाविअं च१० छट्ठाणं११ । इय सत्तसद्विलक्खणभेयविसुद्धं च सम्मतं ॥६॥" अनयोर्व्याख्या दर्शनसप्ततिकापकरणादवसेया । इत्यादिसाधृक्तमूक्तमयदेशनाप्रतिवुद्धमनाः प्रतिपन्नदृढसम्यक्त्वादिश्राद्धगुणः सद्गुरुवरिवस्यासजातजिनमतनैपुणः सुखेन समयं गमयामास मावासवमहाप्रसादपात्रतया । इतश्च-पुरुषार्थत्रयी त्रिवेणीसङ्गमपवित्रं पाटलिपुत्रं नाम नगरं 'लक्ष्मीवतां दुर्दमदुर्मदाग्निना, विविक्तता शैत्यमिव प्रण निःशंकि. श्यति । सत्योक्तिरेषाऽपि मृषा विनिर्ममे, यस्मिन्जनैर्लक्ष्मिविवेकशालिभिः ॥१॥ तत्र च चित्रकृनिजप्रचण्डप्रतापमात्रवित्रा कोकाशच. ॥३१॥ सिताशेषशत्रुर्जितशत्रुर्नाम नृपः 'यस्य दिग्विजयिनः पृतनान्तः, सर्वतः प्रतवन्ति रजांसि। लेभिरे मलिनतां त्वरिवक्रास्तद Jain Education Intern al For Private & Personal use only Splaw.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208