Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आ० प्र० चारित्राचा ॥६८॥
फरहरहरहसहारपसारकराहरुरुरुर
तथाविधं कुलीनमप्यकुलीनमित्युल्लपति । भये यथा तथाविधमकार्यमाचर्य स त्वं येन तत्तदाचरितमिति पृष्टः पाह-नाहं तदाऽस्मिन् देश एवाभूवमित्यादि, मौखये यथा मुखरतया यत्तत्परपरिवादादि वदन्नास्ते, विकथासु ख्यादिकथासु अहो कटाक्षविक्षेपास्तस्या' इत्यादिकमाहेति तवृत्तौ । एवं क्रोधादीनि तथा रागद्वेषमात्सर्यमोहादीनि च स्थानानि वर्जयित्वा 'प्रस्तावसह वाक्यं, स्वभावसदृशं प्रियम् । आत्मशक्तिसमें कोपं, यो जानाति स पण्डितः ॥१॥' इत्युक्तेः प्रस्तावोचितं मितममितकार्यसाधक दशवैकालिकान्तर्गतवाक्यशुद्ध यध्ययनप्रतिपादितैरस्फुटत्वममभाषित्वादिकैश्च दोषै रहितं निरवचं भाषणं भाषा तस्यां समिति षासमितिः । उक्तं च-"महुरं निउणं थोवं कज्जावडिअं अगविसमतुच्छं । पुद्धिं मइसंकलिअं भणंति जं धम्मसंजुत्तं ॥१॥ जेण परो दृमिज्जइ पाणिव हो होइ जेण भणिएणं । अप्पा पडइ किलेसे न हु तं जंपति गीअत्था ॥२॥ भाषास्वरूपं च दशवैकालिकनियुक्त्यादावेवमुक्तं, तद्यथा-भाषा चतुर्दा-सत्या १ मृषा २ सत्यामृषा ३ असत्यामृषा च ४, तत्र सत्या दशधा, यथा-" जणवय १ सम्मय २ ठवणा ३ नामे ४ रूवे ५ पडुच्चसच्चे अ६ ववहार ७ भाव ८ जोगे ९ दसभे ओवम्मसच्चे अ१०॥१॥” तत्र जनपदसत्यं नानादेशभाषार पमप्य विप्रतिपच्या यदेकार्थप्रत्यायनव्यवहारसमथै, यथोदकार्थे कोकणादिषु पयः पिच्चं नीर मुदकमित्याध दुष्ट विवक्षाहेतुत्वात् नानाजनपदेष्विष्टार्थ प्रतिपत्तिजनकत्वाद्वयवहारप्रवृत्तेः सत्य. मेतदिति, एवमग्रेऽप भावना कार्या १। समतसत्यं कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसम्भवे गोपादीनामपि संमतमरविन्दमेव पङ्कजं २ । स्थापनासत्यं कार्षापणादौ मुद्राविन्यासादिरेककाधकविन्यासो वा लेप्यादिष्वहंदादिस्थापना वा ३। नामसत्यं कु.लमबर्द्धयत्रापि कुलवर्द्धन इत्युच्यते ४ । रूपसत्यं यल्लिङ्गधार्यपि व्रतीत्युच्यते ५ । प्रतीतसत्यं यथाऽनामिकाया इतरे आश्रित्य इस्वत्वं दीर्घत्वं च, तथाहि-तस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधानेन तत्तद्रप.
भाषास
त्य यथा-2 मिति ॥
॥८॥
Jain Education Intem
For Privale & Personal use only
w.jainelibrary.org

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208