Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
क्ष्मा आस्रवक्रियास्तासां शुद्ध चर्थमालोचना। प्रतिक्रमणमीर्यासमित्यादौ सहसाकारतोऽनाभोगतो वा कथमपि पथि कथादिकथनगृहस्थभाषाभाषणादिके प्रमादे जातेऽपि हिंसादोषानापतौर इच्छाकारादिसामग्रयकरणे २ अविधिना क्षुतकासितादौ ३ च मियादुष्कृतरूपं, अत्र हि गुरुसमक्षमालोचनां विना मिथ्यादुष्कृतमात्रेणैव शुद्धिः२ । शब्दादिविषयाननुभूय कस्यचिदेवं संशयः स्याद् यच्छब्दादिषु राग द्वेषं वा गतोऽहं नवेति,ततस्तत्र शङ्काविषये पूर्व गुरुसमक्षमालोचनं गुर्वादेशेन मिथ्यादुष्कृतप्रदानं चेत्येवंरूपं मिश्रप्रायश्चित्तम्,अमुकत्र शब्दादिषु राग द्वेष वा गतोऽहमिति निश्चये तु तपोऽहमायश्चित्तं स्यात्३ अशुद्ध अशनादिके शुद्धबुद्धया गृहीते पश्चात् अशुद्धे ज्ञाते क्षेत्रकालातीते उद्गतानस्तमितबुद्धयाऽनुद्गतेऽस्तमिते वा सूर्य भक्तादौ गृहीते तस्य विधिना विवेकः-त्याग एव प्रायश्चित्तं,तथैव शुद्धः४ । व्युत्सर्गः-कायोत्सर्गः, कुस्वमदुःस्वप्रदर्शनादौ स एव प्रायश्चित्तं,तावताऽपि विशुद्धः५। जीवहिंसादौ यथाई तपः प्रायश्चित्तं । यरतपोगवितस्तपोऽसमर्थों वा ग्लानबालवृद्धादिर्यस्तपःश्रद्धानरहितो यश्च पुनः पुनर्दीयमानेनापि तपसा न दम्यते यश्च निष्कारणमपवादप्रसक्तो यो वा पाण्मासिकायुत्कृष्टतपोऽधिकमायश्चित्तयोग्यमतीचारजातं कृतवान् तस्य तपोऽहप्रायश्चित्तापत्तावपि महावतारोपणकालादारभ्याहोरात्रपञ्चकदशकादिक्रमेण श्रामण्यपर्यायच्छेदनं छेदो नाम प्रायश्चित्तं, यथा रप्फुकादिदुष्टव्याधिषितमहं शेषाङ्गरक्षार्थ छिद्यते, एवं शेषपर्यायरक्षार्थमतीचारानुमानेन दृषितः पर्यायः छिद्यते इति भावः । संकल्पेन निष्कारणं पञ्चेन्द्रियवधे सतीवादमस्या नाशयामीत्यादिदर्पण स्त्रीसेवायां मृषावादादत्तादानपरिग्रहेषु चोत्कृष्टेषु संकल्प्य पुनः पुनर्वा सेवितेषु पञ्चानामप्येषामेव कारणानुमत्योर्मन्त्रौषधादिना स्त्रीगर्भाधानशातनादिरूपमूलकर्मणि तथा त्यक्तचारित्रादो च पुनव्रतारोपणरूपं मूलं प्रायश्चित्तं ८ । अतिसक्लिटाध्यवसायन मरणनिरपेक्ष निर्दयं प्रहारदायिन उत्कृष्ट बहुशो वास्तैन्यकारिणो निष्कारणं सायद्यपदे निमित्तप्रयोक्तुरेवमादे
Jain Education int
onal
For Privale & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208