Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 206
________________ दण्डेशेन सह सैन्यमादायाष्टादशकं गजानां चतुर्विशतिः सहस्राण्यश्वानां द्वात्रिंशतं सहस्राणि पत्तीनामादाय म्लेच्छसम्मुख आ० प्र० तपआचार- प्रतस्थे, बनासनदीतीरे वैरिसैन्ये समासन्ने प्रातयुद्धे निर्णीते निशि शस्त्रजागर्यायां देव्या वोराणां महोत्साहणां समाहाः ॥९५॥ समर्पिताः १८ गजा गुडां ग्राहिता: तुरङ्गाः पक्षरिताः, इतश्च देव्या सज्जनः सेनानीपदेऽभिषिक्तो यामिन्या अन्त्ये यामे गज-8 मधिरुढश्चतुर्दिक्षु सन्नीरवतश्चिन्तयति रम-रभसेन मा मे प्राभातिकप्रतिक्रमणवेला व्यतिगात् ,यन:-"आयुपः क्षग एकोऽपि, रत्नकोटया न लभ्यते। स कथं हार्यते हन्त, प्रमादरजसा नरैः ? ॥१॥" ततो गजस्कन्धे स्थापनाचार्य निवेश्य यथाविधि विदधे प्रतिक्रमणं, पाचचरैचिन्तितं-किमयं वणिक् युद्धं विधास्यति?,ततो रणरसोत्सुका वीरा उभयोरपि पक्षयोमिलिताः महान् रणो जातः, सामायिके पारिते सज्जनदण्डेशेन स्वयमुत्थापनिकां विधाय स्वस्य घातदचकलगनेऽपि म्लेच्छ सैन्यं ॐ त्रासितं,ततो राज्ञी स्वयमेत्य दुकूलाञ्चलेन सर्वाङ्ग प्रमृज्य तं गुमोदरे निनाय,पार्चवर्तिभिरूचे-देवि! दण्डनायकस्य काऽप्यपूर्वा वार्ता, यत्पाश्चात्ययामिन्यां 'एगिन्दिया' इत्याद्युक्तं, प्रातस्तु तथा युद्धं चक्र यथा न केनापि, देव्या पृष्ट-दण्डेश! किमेतत् ?, सपाह-देवि ! निशि स्वकार्य कृतं पातस्तु राज्ञः, एवं तुरष्कान् विजित्य देवी सोत्सवं श्रीपत्तने प्राप, सजनः सजाको जातः, श्रीभीमदेवेन महामसाददानेन सच्चके ॥ एवं सामायिकौषधपतिलेखनास्वाध्यायजीवदयाघाश्रित्य दृष्टान्ता यथायोगं बोद्धव्याः ॥ वीर्याचारविचारचारिमचणः संवेगरङ्गोल्वणः, प्राणिश्रोत्रसुधाभिवर्षनिपुणः पुण्यक्रियोत्सर्पणः । श्रीमूरीश्वररत्नशेखरगुरूत्तं सैः प्रकाशीकृते, शाखेऽस्मिन्निति पञ्चमः समजनि श्रीमान् प्रकाशः स्फुटःश प्रतिक्रमणे सज्जनज्ञा॥ १॥ इतितपागच्छनायकश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरमूरिपप्रतिष्टितश्रीरत्नशेखरसरिविरचिते तं ॥१५॥ For Private & Personal use only Sain Education Internal Sainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208