Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ध्यानेन मृत्वा खिलाके देवीत्वं प्राप्य च्युता द्रोणमेघराज्ञः प्रियङ्करायां पन्यां विशल्यानाम्नी सुता जज्ञे, पुनर्वसुर्विद्याधरः प्रवज्य तपसा निदानं कृत्वा त्रिदशीभूय दशरथपुत्री लक्ष्मणोऽननि, विशल्या तु प्राग्भवाचीर्णतपोमाहात्म्याद्गर्भस्था स्वमातुमहारोगातुराया महारोगहीं बभूव, तत्स्नानाम्भसापि बहवो जना व्रणमरोहणल्यापहारव्याधिक्षयाद्यवापुः, स्थाने २ अशिवोपशान्तिश्च जज्ञे, तत्करस्पर्शाल्लक्ष्मणस्य हृदयाद्रावणमुक्ताऽमोघविजया नाम्नी धरणेन्द्रापिता शक्तिस्तपस्ते. जोऽसहमाना निःससार, ततो लक्ष्मणस्तां परिणिन्ये ॥ इति तपसि विशल्यादृष्टान्तः ॥
भावनायां स्वन्दकाचार्यपञ्चशतीशिष्यादयो दृष्टान्ताः स्पष्टाः प्रतिक्रमणवीर्याचारे कथा यथा-श्रीअणहिलपत्तने भूपतिर्भीमदेवः सेवकीकृतसकलनरदेवः शास्ति राज्य, तत्र चातुर्याद्यनणुगुणानां कुलदेवीव बकुलदेवीनाम पणाङ्गना निष्पतिरूपरूपपात्रं वसति रम, तस्याः कुलयोषितोऽप्यतिशायिनी मर्यादां निशम्य नृपतिस्तद्धृत्परीक्षायै सपादलक्षमूल्यां क्षुरिकां निजानुचरैस्तस्यै ग्रहणकेदापयत् , स्वयं चौत्सुक्यात् तस्यामेव निशि बहिरावासे मालवेशविजययात्रायै प्रस्थानमसाधयत् , ततो नृपतिवर्षद्वितयं मालबमण्डले विग्रहाय तस्थौ, कुलदेवी नृपदत्तग्रहणात्परिहृतनिःशेषपुरुषाभिषङ्गा निस्तुषशील.
लीलामेव परिशीलयन्ती तर्षद्वयं गमयति स्म, ततस्तृतीये वर्षे पत्तनं प्राप्तः पृथ्वीपतिर्जनपरम्परया विस्मयाद्वैतसत्रं पवित्रं 4 तस्याश्चरित्रं निशम्य सम्यक् तद्गुणरंजितस्त्रान्तः स्वान्तःपुरे तां न्यथात्,सा सर्वां राज्यचिन्तां करोति, तत्र दण्डनायकः
श्रीश्रीमाल ज्ञाति: सजनः श्रीजिनधर्ममर्मज्ञः श्रीगिरिनारगिरौ श्रीनेमिविहारोद्धारकारयिता, स च बहुव्यापारवैययेऽपि न कदाचिद्देवपूजां विना मुझेन च द्विापतिक्रमणकरणनियमभङ्ग विधत्ते, अन्यदा म्लेच्छसैन्यागमे देवी बकुलदेवी सज्जन
National
Jain Education
For Private & Personal use only
N
a inelibrary.org

Page Navigation
1 ... 203 204 205 206 207 208