Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सहमहामायापत्या पहारस्पायरमहरयामासस
श्रीआचारमदीपे पश्चमः प्रकाशः॥ (ग्रन्थागं १७५-३)॥ विख्यात तपेत्याख्या जगति जगच्चन्द्रमूरयोऽभूवन् । श्रीदेव
सुन्दरगुरूत्तमाश्च तदनु क्रमाद्विदिताः॥१॥ पञ्च च तेषां शिष्यास्तेष्वाद्या ज्ञानसागरा गुरवः। विविधावचूर्णिलहरिप्रकटनतः र सान्वयाहानाः ॥ २ ॥ श्रुतगतविविधालापकसमुद्धतः समभवंश्च सूरीन्द्राः। कुलमण्डना द्वितीयाः श्रीगुणरत्नास्तृतीयाश्च ।
॥३॥ षड्दर्शनवृत्तिक्रियारत्नसमुच्चयविचारनियमनः। श्रीभुवनसुन्दरादिषु भेजुर्विद्यागुरुत्वं ये ॥४॥ श्रीसोमसुन्दरगुरुपवरास्तुर्या अहार्यम हिमानः । येभ्यः सन्ततिरुच्चैर्भवति देवा सुधर्मभ्यः॥५॥ यतिजीतकल्पविकृतश्च पञ्चमाः साधुरत्नमूरिवराः। गर्मादशोऽप्यकृष्यत करमयोगेण भक्कूपात् ॥६॥ श्रीदेवसुन्दरगुरोः पट्टे श्रीसोमसुन्दरगणेन्द्राः । युगवरपदवी प्राप्तास्तेषां शिप्याश्च पञ्चते ॥७॥ मारीत्यवमनिराकृतिसहस्त्रनामस्मृतिप्रभृतिकृत्यैः। श्रीमुनिसुन्दरगुरवश्चिरन्तनाचार्यमहिमभृतः ॥ ८॥ श्रीजयचन्द्रगणेन्द्रा निस्तन्द्राः सङ्घगच्छकार्येषु । श्रीभुवनमुन्दरवरा दूरविहारैर्गणोपकृतः ॥९॥ विषममहाविद्यात विडम्बनाऽब्धौ तरीव त्तिः । विदधे यज्ज्ञाननिधि मदादिशिष्या उपाजीवन ॥१०॥ एकाझा अप्येकादशा| निश्च जिनसुन्दराचार्याः। निम्रन्था ग्रन्थकृतः श्रीमज्जिनकीर्तिगुरवश्च ॥ ११ ॥ एषां श्रीमुगुरूगां प्रसादतः पटुकुतिथिमिते १५१६ वर्षे । जग्रन्थ ग्रन्थमिम सुगम श्रीरत्नशेखरः सूरिः ॥ १२॥ अत्र गुणसत्रविज्ञावतंसजिनहंसगणिवरप्रमुखैः ।
शोधनलिखनादिविधी व्यधायि सान्निध्यमुद्युक्तः ॥१३॥ मत्यक्षरं निरीक्ष्यास्य, ग्रन्थमानं विनिश्चितम् (विपश्चिद्भिवि. र निश्चिता) पञ्चपष्टयधिकाऽनुष्टुप् सहस्राणां चतुष्टयी ॥१४॥ तत् शोधयन्तु सुधियो यन्मतिमान्यादवद्यमुदितमिह । ग्रन्थो
ऽयं चिरसमयं जयतात् जयदायकश्च विदाम् ॥ १५॥ इतिश्रीतपागच्छगगनाइगणनभोमणिश्रीसोमसुन्दरमरिपट्टश्रीमुनिसुन्दरमूरिपट्टातिष्टितश्रीरत्नशेखरमरिकृतः श्रीआचारप्रदीपनामा ग्रन्थः सम्पूर्णः ॥ (ग्रन्थानं ४०६५)
Jain Education.inANIP
For Private & Personal use only
Haw.jaineibrary.org

Page Navigation
1 ... 205 206 207 208