Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 204
________________ तत एकपष्टितमस्य विरधिकमासय वर्ष ३६६ ५ आ० प्र० लभ्यते । ननु कथं वर्षे षट्पष्टयधिकं शतत्रयं दिनाः सङ्गच्छन्ते?, तत्र षष्टयधिकत्रिशत्या एव दिनानां व्यवहारात् , उच्यते, तपआचारे.. ॥९४॥ अधिकमासकदिनक्षेपात्, आगमे हि पञ्चवर्षात्मके युगेऽधिकमासद्वययुक्त ऋतुमासास्त्रिंशदिनरूपा एकपष्टिलभ्यन्ते 'इगसट्टी रिउमासा' इति वचनात्, तत एकपष्टितमस्य मासस्य ३०दिना विभज्य पञ्चसु वर्षेसु क्षिप्यन्ते, ततः सङ्गतमेव वर्षे पटूषयधिकशतत्रयदिनगुणनं, लौकिकरीत्याऽपि पश्चभिवरधिकमासद्वयभवनेऽपि 'प्रतिवर्षमवमरात्रपदभावेनैकमा. 2 सहासादेक एव मासो वर्द्धते, ततस्तत्सत्कत्रिंशदिनानां पञ्चसु वर्षेषु विभज्य क्षेपे वर्षे ३६६ पटपष्टयधिक शतत्रयं दिनाः सङ्गता एवेति वृद्धाः ।। अत्र द्वितीयं ज्ञातं यथा-पुण्डरीकविजये चक्रध्वजपुरे त्रिभुवनानन्दचक्रवर्तिपुत्री पवित्रशीलादिगुणाऽनङ्गसुन्दरी, सा सुप्रतिष्ठपुराधिपपुनर्वसुविद्याधरैणापजहे, ततश्चक्रवर्त्याज्ञया विद्याधरैर्गत्वा युद्ध क्रियमाणे भमं तद्विमानं, पतिता सा महाटव्यां, बिलपति च-हा ताय ! सयललोअं परिपालसि विकमेण जियसत्तू । ISI कह अणुकंपं न कुणसि इत्थ अरणमि पावाए ? ॥१॥ हा जणणि ! उदरदुक्खं तारिसयं विसहिऊण अइगरुभं भयवि-5 हलदुम्मणाए कह मज्झ तुमं न संभरसि ? ॥२॥ इत्यादि, ततः सा क्षुत्तटपीडिता स्वं कर्म निन्दन्ती तत्क्षयायाष्टमदशमादितपः कुर्वाणा पारणकदिने एकशःप्रासुकफलादि मुद्धे, एवं त्रीणि वर्षसहस्राणि दुस्तपस्तश्वा दृढवैराग्यादन्ते चतुविधाहारं प्रत्याख्याय ततः शतहस्तमध्यस्थित्यभिग्रहा पष्ठे दिने मेरोनिवर्तमानेन खेचरेण दृष्टा सा उपलक्ष्याकारिता तपसि न. च स्वगृहगमनाय काऽत्र ते चिन्तेति तया निषिद्धः खेचरश्चक्रवर्तिनोऽग्रे तदुदन्तं वदति स्म, स तेन सह तत्रागतोऽजगरेण न्दनःशी लेनगमग्रस्यमानां स्वमुतां दृष्ट्वा संविनो द्वाविंशतिपुत्रसहस्रयुतः प्रवाज, तया मन्त्रं जानत्याऽत्यजगरः कृपया नापचक्रे,ततो धर्म- दरी ।९४॥ Sain Education Interations For Private & Personal use only wronaw.jainelibrary.org

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208