Book Title: Achar Pradip
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 201
________________ अत्र बलं-शारीरं वीर्य तु मानसं, इअजइ तेविहु निरिक्षण पार संसारसायरावि जिणा। उन्भुज मंति तो सेसयाण को He इत्थ वामोहो ? ॥२॥"इति । वीर्याचारे च दृष्टान्ताः प्रायः स्पष्टा एव, तथापि दिग्मात्रं दयते, तत्र दानमाश्रित्य निदर्शन यथा-पाटलीपुत्रपत्नने श्रेष्ठी सागरदत्तः श्रीआईतधर्मानुरक्तचित्तः स्वन्याय वित्तबहूनि श्रीजिनचैत्यानि सम्यग्दृशां दत्तचित्तनेत्रामात्रशैत्यानि कारयति स्म, तत्पुत्रो धनदेवनामा, स च पितरि मृते पञ्चशत्या पोतानां रजतमहारजतरत्नादितत्तद्वस्तुभृतानामुदन्वति निमज्जनेन शेपस्याप्यशेषधनस्य विकटधाटीचौरवैश्वानराथुपद्रवाविर्भवनादिना च व्यपगमेन कियहिनै दिनेश इव दिनावसाने सर्वथा नि:श्रीकतां भेजे, यतः-"इन्दिरा मन्दिरेऽन्यस्य, कथं स्थैर्य विधास्यति? । या स्वसअनि पझेऽपि,सन्ध्यावधि विजम्भते ॥१॥ वाद्धि माधययोः सौधे, प्रीतिप्रेमाङ्कधारिणोः। या न स्थिता किमन्येषां, स्थास्यति व्ययकारिणाम् ? ॥२॥" ततो हिया तत्र स्थातुमशक्तो धनदेवश्चम्पायां गत्वा किश्चिद्वाणिज्यं विधत्ते, परं न कापि किश्चित्फलं लभते, ततोऽत्युदिनो द्रविणार्जनचिन्तानिमग्नो भायाँ पपृच्छ-अस्ति किश्चिद्वेश्मनि शम्बलं ?, सोचे-स्वल्पप्रायाः सक्तवः सन्ति, तेनाचिन्ति-इयता शम्बलेन पाटलीपुत्रे गत्वा एकं पितृकारितं चैत्यं पितृमित्रप्रेष्ठिजिनदत्तपार्वेऽड्डाणके मुक्त्वा दीनारादि गृढे धनं चार्जयामि इति ध्यात्वा धनदेवः सक्तून् स्ववस्त्राश्चले निवध्य पाटलीपुत्रं प्रति प्रतस्थे, प्रथमदिने श्वः सक्त नेतान् भुक्त्वा पुरे प्रवेक्ष्यामीति विमृश्योपोषित एव तस्थौ, द्वितीयेऽति यावता पत्रपुटे सवतूनार्दीकृत्य भोक्तु मारभते तावता सद्भाग्यैराकृष्टः कश्चिद्विकृष्टतपस्वी मासक्षपणपारणदिने तत्रैव प्रदेशे प्रापत्, ततो धनदेवो दथ्यौ-अहो 5 अपूर्वः कोऽप्ययं निष्पुण्यस्यापि प्राक्तनः पुण्यप्रयोगः यदस्मिन्नपि निकुञ्जे मूर्तिमत्तपरतेजःपुञ्जस्य अस्य मुनिकुञ्जरस्य Jain Education internal For Privale & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208